________________
चेतोदूतम्.
सारोदारानणुगुणमणिश्रेणिकोटीरनन्ताः
संख्यातीतान् पुनरनुपमान् वृत्तमुक्ताफलौघान् । दृष्ट्वा येषु प्रसृमरमहःश्लाघनीयवालान्
संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥ ३५ ॥ अथ सप्तभिः काव्यैर्नगरवर्णनगमनयुक्तिदर्शनपुरस्सरं
स्वाभीष्टलाभादिना चित्तं प्रलोभयतिएते शीतद्युतिसितयशः पूर्णसंपूर्णविश्वाः
श्रीसूरीन्द्राः सकलजगतां वन्द्यपादारविन्दाः । अन्ये चैते गुणजलधयस्तहिनेयाः समन्ता
दित्यागन्तून् रमयति जनो यत्र बन्धनभिज्ञः ॥३६॥ यत्रामात्रः स्फुरति महिमा कोऽप्यहो ! श्रीगुरूणां .. सम्यग्धर्म विषयविमुखा येन तेऽपि श्रयन्ते। . क्रीडन्ति स्मानुदिनमपि ये मन्दिरेषु स्मरोत्थं
नीत्वा खेदं ललितवनितापादरागाङ्कितेषु ॥ ३७ ।। यस्मिन् पथ्यैः सुगुरुवचनैः शान्तकामज्वराणां
तेषां पुंसां तदपि निखिलं दुःखमेवावभाति । येऽमन्यन्त प्रसभसुरतश्रान्तिमन्तः सुखं य
त्तोयक्रीडानिरतयुवतिस्नानतिक्तमरुद्भिः ॥ ३८ ॥ चेतस्तस्मिन् व्रज पुरवरे पावने श्रीगुरूणां
स्थित्या तेषाममृतमधुरान् देशनाया निनादान् ।
१ अपरिमितः ॥