SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ चेतोदूतम्. तान् दुष्पापामपि सपदि ये प्रापयन्ति प्रतिष्ठां .. सद्भावाः फलति न चिरेणोपकारो महत्सु ॥ १८ ॥ लोकमान्तास्फलनवलनात्पिण्डितः पाण्डुरद्युत् कीर्तिस्तोमः परमसुभगः प्रोन्नतो भाति येषाम् । स्फूर्जत्यूचं जलदमलिने वादिदुष्कीर्तिपुञ्जे मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥१९॥ सर्वाकाशे हरिति लुठितां केतकीश्वेतपत्रै र्दी|न्निदैरिवं सुघटितां कीर्तिपनि यदीयाम् । अत्याश्चर्यापहतमनसः के न पश्यन्ति शश्वद भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ २० ॥ संख्यातीतैरतिगुरुतरैर्यद्गुणैर्गाढपूर्णा ---_निस्सामान्यं दधति भुवने गौरवं ये यतीन्द्राः । तद्राहित्यादिह च लघुतां यत्परे तेन युक्तं रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥२१॥ स्तुत्या साक्षात्कृतिभिरिति ये कैनये श्रीघनं त्वां संसेवन्ते व्यपगतशुचः संवरेणापतृष्णाः । १ येषां पाण्डुरः कीर्तिपुञ्जः कृष्णे वादिदुष्कीर्तिपुञ्ज उपरि स्फूर्जति सति भुवः स्त्रीरूपायाः शेषविस्तारपाण्डुः मध्ये श्यामः स्तन इव भातीति संबन्धः । २ इवेत्युत्प्रेक्ष्यते-गजस्याने भक्तिच्छेदैर्नागबन्धादिचित्रविशेषै रचनाखण्डैविरचितां भूतिमिव रक्षामिव । ३ ये गुरवः कैः कृतिभिः पण्डितैरिति साक्षान स्तुत्या अपि तु सर्वैरपि; इति कथम् ? तदाह-ये शिष्याः सारङ्गाः चातकाश्च त्वां श्रिया धनं श्रीघनं मेधं च संसेवन्ते, ते
SR No.022055
Book TitleTattvamrut Chetodutam Jambudwip Samas
Original Sutra AuthorN/A
AuthorJinshasan Aradhak Trust
PublisherJinshasan Aradhak Trust
Publication Year2009
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy