________________
चेतोदूतम्.
स्निग्धारावं परमकृपया साधु विस्तार्य शुद्धं सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ २२॥ चारित्र श्रीर्निरुपमगुणा सर्व सौख्यैकहेतुस्तस्यां लीनं कथमपि तथा चित्तमेतद्यदीयम् । नैवायान्ति कचिदपि यथा स्वममध्येऽपि किञ्चित्
सोत्कण्ठानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥ २३ ॥ एतत्सत्यं यदिह रिपवो रागरोषादिकास्ते
पापा नैवोच्छ्रसितुमपि हे भद्र ! किञ्चिदन्ते । लङ्घित्वा तांस्तदपि विशदे धर्ममार्गे गुणोधैः
. प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत् ॥ २४॥ अन्तर्दृष्ट्या विमृशसि न किं देहिनो ये तडागाः पुण्येऽम्भोदे प्रभवति भवद्वै भवाम्भः प्रपूर्णाः । पापे ग्रीष्मेऽभ्युदयिनि पुनस्तेऽप्यहो ! क्षीयमाणाः संपत्स्यन्ते कतिपयदिनस्थाहिंसा दशार्णाः ॥ २५ ॥
GR
शिष्याः कृपया बाष्पजललवमुचः स्निग्धारावं यथास्यादेवं गा वाचो विस्तार्य आवर्त्य ते तव सारं शुद्धं मार्ग सूचयिष्यन्ति । मेघपक्षे ते सारङ्गाः चातकाः स्निग्धारावं विस्तार्य ते तव जललवमुचो जलधरस्य मार्ग सूचयिष्यन्ति ॥
१ ' दद दाने ? इति भौवादिकस्य रूपम् । २ ( गुणौघैः ) प्रत्युद्यातः कृताभ्युत्थानः। ३ व्यवस्येद् उद्यमं कुर्यात् ४ हंसा जीवा मरालाश्च कतिपयदिनस्थायिनो हंसा येषु ते । ५ दशार्णा दशामवस्थां अर्णाः प्राप्ताः । ( तडागरूपा देहिनः ) इति योज्यम् ॥