________________
(१८) ॥ रत्नसार ॥ संसार देह भोएसु विरति भावोय वेरागं."
२४. हिवै दान शील तप भाव श्या बड़े होय ते कहै छै ते चोवीसमो प्रश्नः-धनबल वडे दान देवाय, मन बल वडे शीयल पले, तन बल वडे तप थाय, सम्यक् ज्ञान बल वडे भाव वधै; ए भाव. तथा सद्गुरुनी देसना, सुदेवनी सेवना, सुधर्मनी आराधना ए त्रण निमित्त भाग्य जोगै मिलै.
- २५. अथ ध्यान प्रतिबन्ध कानां मोहराग द्वेषाणां स्वरूपम् कथ्यते. पच्चीसमो प्रश्नः-शुद्धात्मादि तत्वेषु विपरीताभानिवेशनजनको मोहो मिथ्यात्वमिति यावत्। निर्विकार स्वसंवितिविलक्षण वीतराग चारित्रमोहो राग द्वेषोभण्यंते चारित्र मोह शब्देन राग द्वेषो कप्पं भण्यते इति चेत्कषाय मध्ये क्रोध मान द्वयेद्वेषाङ्गं माया लोभ द्वयं रागांगं नो कषाय मध्ये स्त्री पुं नपुंसक वेद त्रयं हास्य रति द्वयं इति पंच रागांगं । अरति शोक द्वयं भय जुगुप्सा इति तुर्यद्वेषांगं. भावैतव्यं ॥ अत्राह शिष्यः