________________
॥ रत्नसार ॥
___ (१९) राग द्वेषोदयं किं कर्म जनितं ? किमात्म जनितं ? इति प्रश्नं पुसात नय विवक्षावशेन चिंतितेक देश शुद्ध निश्चयेन कर्म जनिता भण्यन्ते। तथैव अशुद्ध निश्चयेन जीव जनिता इति स च अशुद्ध निश्चयेन जीव जनिता इति सच अशुद्ध निश्चये शुद्ध निश्चयापेक्षा व्यवहारः एवं अथ मतं। साक्षात् शुद्ध निश्चयेन कश्येति पृच्छामो वयं ॥ तत्रोत्तरं ॥ साक्षात् शुद्ध निश्चयेन स्त्रीपुरुष संयोगरहित पुत्रस्येव । सुद्दा हरिद्रायासंयोगरहित रंगविशेषस्यैव । तेषामुत्पत्तिरेव नास्ति कथमुत्तरं प्रयच्छाम ॥ इति भाव ॥
२६. हिवै तिर्यग परिचय ऊई परिचय नो अर्थ प्रश्न छाबीसमोः-शास्त्र मध्ये जिहां प्रश्ने तिर्यग परिचय कह्यो छै, ऊई परिचय कह्यो छै तेहनो श्यो अर्थ ? जे पांच द्रव्य सप्रदेशी पंचास्तिकाय छै तेहने तिर्यग प्रसंज्ञा कहीये १. ने जे एक काल अप्रदेशी छै तेह ने ऊर्द्ध संज्ञा जाणवी २. एह नो विस्तार प्रवचनसार ग्रंथे कह्यो छै.