SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ (आर्या वृत्तम्) चउगइणंतदुहानल-पलित्तभवकाणणे महाभीमे । सेवसुरेजीव! तुमं, जिणवयणंअमियकुंडसमं ॥१०२॥ चतुर्गत्यनन्तदुःखानल-प्रदीप्तभवकानने महाभीमे । सेवस्य रे जीव ! त्वं, जिनवचनममृतकुण्डसमम् ॥१०२॥ અર્થ: ચાર ગતિમાં રહેલા અનંત દુ:ખરૂપ હોટા અગ્નિથી સળગેલા એવા સંસારરૂપ મહાભયંકર વનમાં હે જીવ! તું અમૃતના કુંડ સમાન જીનરાજના વચનનું સેવન કર. विसमे भवमरुदेसे, अणंतदुहगिम्हतावसंतत्ते। जिणधम्मकप्परुक्खं सरसु तुमं जीव ! सिवसुहदं ॥१०३॥ विषमे भवमरुदेशे, अनन्तदुःखग्रीष्मतापसंतप्ते । जिनधर्मकल्पवृक्षं, सर त्वं जीव ! शिवसुखदम् ॥१०३॥
SR No.022051
Book TitleSubodh Labdhi Sanchay
Original Sutra AuthorN/A
AuthorLabdhinidhan Charitable Trust
PublisherLabdhinidhan Charitable Trust
Publication Year2000
Total Pages260
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy