________________
१७८
श्रीमन्महावीरस्वामिहरतदीक्षित श्री वीरभद्रनिमहाराज कृत
श्री चउसरण पयन्नो. (भूगान्वय, संस्कृत छाया भने भाषान्तर युत.)
yyyyy
(आर्यावृत्तम्)
सावज्जजोगविरई, उक्तित्तण गुणवओ अ पडिवी ।
૧૦ ૯ ૧૧ खलियस्स निंदणा वण,-तिगिच्छगुणधारणा चेव ॥
सावद्ययोग विरति-सत्कीर्तनं गुणवतश्च प्रतिपत्तिः। स्खलितस्य निन्दना, व्रणचिकित्सा गुणधारणाचैव ॥१॥
અર્થ : પાપ વ્યાપારથી નિવર્તરૂપ સાહાયક નામે પહેલું આવશ્યક, ચોવીસ તીર્થંકરના ગુણોનું ઉત્કિર્તન કરવા રૂપ ચઉવિસત્યો