________________
ધર્મસંગ્રહ ભાગ-૫ / દ્વિતીય અધિકાર | શ્લોક-૬૨
साम्प्रतं फलम् - तच्च प्रत्याख्यानस्यानन्तर्येण पारम्पर्येण चेदं
“पच्चक्खाणंमि कए, आसवदाराई हुंति पिहिआई । आसवदारप्पिहणे, तण्हावुच्छेअणं होई ।।१।। तण्हावुच्छेएण य, अउलोवसमो भवे मणुस्साणं । अउलोवसमेण पुणो, पच्चक्खाण हवइ सुद्धं ।।२।।
४७
तत्तो चरित्तधम्मो, कम्मविवेगो अपुव्वकरणं च ।
तत्तो केवलनाणं, सासयसोक्खो तओ मोक्खो ।।३।। ” [आवश्यकनिर्युक्तौ १५९४-१५९६] इति गुरुवन्दनप्रत्याख्यानकरणयोर्विधिः । एवमन्येऽपि यत्किञ्चिन्नियमा गुरुवन्दनपूर्वं तत्समीप एव ग्राह्याः, तेष्वपि चानाभोगसहसाकाराद्याकारचतुष्कं चिन्त्यते, ततोऽनाभोगादिना नियमितवस्तुग्रहणे भङ्गो न स्यात्,किन्त्वतिचारमात्रम्, ज्ञात्वा त्वंशमात्रग्रहणेऽपि भङ्ग एव । जातु दुष्कर्मपारवश्येन ज्ञात्वाऽपि नियमभङ्गोऽग्रतः स पाल्य एव धर्मार्थिना । प्रतिपन्नपञ्चमी - चतुर्दश्यादितपोविशेषेणापि तपोदिने तिथ्यन्तरभ्रान्त्यादिना सचित्तजलपानताम्बूलभक्षणकियद्भोजनादौ कृते तपोदिनज्ञाने मुखान्तः स्थमपि न गिलनीयम्, किंतु तत्त्यक्त्वा प्रासुकवारिणा मुखशुद्धिं विधाय तपोरीत्यैव स्थेयम्, यदि च तद्दिने पूर्णं भुक्तम् तदा द्वितीयदिने दण्डनिमित्तं तत्तपः कार्य, तपः समाप्तौ च तत्तपो वर्द्धमानं कार्यम्, एवं चातिचारः स्यात् नतु भङ्गः, तपोदिनज्ञानानन्तरं सिक्थादिमात्रगिलने तु भङ्ग एव । दिनसंशये कल्प्या-ऽकल्प्यसंशये वा कल्प्यग्रहणेऽपि भङ्गः स्यात् । तथाऽऽगाढमान्द्ये भूतादिदोषपारवश्ये सर्पदंशाद्यसमाधौ च यदि तत्तपः कर्त्तुं न शक्यते, तदापि तुर्याकारोच्चारान्न भङ्ग इत्यादिविवेकः श्राद्धविधिगतो ज्ञेय इत्यलं प्रसङ्गेन ।।६२।।
टीडार्थ :- ·
ज्ञानाद्यायस्य . प्रसङ्गेन । ज्ञानाहि लालनी शातना=भंडना, खाशातना छे से प्रभारनी व्युत्पत्तिथी 'વ'નો લોપ છે=આપની શાતનામાં રહેલો ‘'નો લોપ છે તેથી આશાતના શબ્દ બનેલ છે. તેઓનો=આશાતનાઓનો, પરિહાર=વર્જન, વિશેષથી ગૃહિધર્મ છે એ પ્રકારે સંબંધ પૂર્વની જેમ જાણવો. આ રીતે અગ્રમા પણ જાણવો=સ્વશક્તિથી ઉચિત ચિંતવનાદિમાં પણ વિશેષથી ગૃહીધર્મ છે. એ પ્રમાણે સંબંધ છે એમ જાણવું. અને અહીં જિનની આશાતના પ્રસ્તુત છે. પ્રસંગથી અન્ય પણ બતાવાય છે=અન્ય આશાતનાઓ પણ બતાવાય છે. જે પ્રમાણે તે=આશાતના જ્ઞાન-દેવ-ગુરુ આદિની જઘન્યના ભેદથી ત્રણ પ્રકારની છે. ત્યાંજ્ઞાનાદિની જઘન્ય આશાતનામાં જ્ઞાનની આશાતના જ્ઞાનના ઉપકરણને થૂંકથી સ્પર્શ છે, અને પાસે રહેલા તેમાં=જ્ઞાનાદિ ઉપકરણમાં અધોવાતનો નિસર્ગ છે=જ્ઞાનાદિ ઉપકરણ પાસે હોતે છતે વાછૂટ થવી તે આશાતના છે, હીનાધિક અક્ષરનો ઉચ્ચાર