________________
४५
ધર્મસંગ્રહ ભાગ-૫ | દ્વિતીય અધિકાર | શ્લોક-૧ર एवं युक्त्या ग्रन्थिसहितप्रत्याख्यानफलमप्यनन्तरोदितं भाव्यं, द्वारम् ५ । अधुना शुद्धिः, सा च षोढा, यथा“सा पुण सद्दहणा १ जाणणा य २ विणय ३ अणुभासणा ४ चेव । अणुपालणाविसोही ५, भावविसोही भवे छट्ठा ६।।१।।" [आवश्यकनिर्युक्तौ १५८६] "पच्चक्खाणं सव्वण्णुदेसिअं जं जहिं जहा काले । तं जो सद्दहई नरो, तं जाणसु सद्दहणसुद्धं ।।२।। पच्चक्खाणं जाणइ, कप्पे जं जंमि होइ कायव्वं । मूलगुणे उत्तरगुणे, तं जाणसु जाणणासुद्धं ।।३।। किइकम्मस्स विसुद्धि, पउंजई जो अहीणमइरित्तं । मणवयणकायगुत्तो, तं जाणसु विणयओ सुद्धं ।।४।। अणुभासइ गुरुवयणं, अक्खरपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो, तं जाणणुभासणासुद्धं ।।५।। कंतारे दुब्भिक्खे, आयंके वा महासमुप्पन्ने । जं पालिअं न भग्गं, तं जाणसु पालणासुद्धं ।।६।। रागेण व दोसेण व, परिणामेण व न दूसिअं जं तु । तं खलु पच्चक्खाणं, भावविसुद्धं मुणेअव्वं ।।७।।" [आवश्यक भाष्ये २४६-२५१] यद्वा“फासिअं १ पालिअं चेव २, सोहिअं ३ तीरिअं ४ तहा । किट्टिअ ५ माराहिअं चेव, एरिसंमि जइअव्वं" ।।८।। उचिए काले विहिणा, पत्तं जं फासिअं तयं भणिअं १ । तह पालिअं च असई, सम्म उवओगपडिअरिअं ।।९।। गुरुदत्तसेसभोअणसेवणाए अ सोहिअं जाण । पुण्णेवि थेवकालावत्थाणा तीरिअं होई ।।१०।।" “भोअणकाले अमुगं, पच्चक्खाणंति सरइ किट्टिअअं ५ । आराहि पयारेहिं, सम्ममेएहिं पडिअरिअं ६।।११।।" [प्रवचनसारोद्धारे २१२-२१५] प्रत्याख्यानं हि स्पर्शनादिगुणोपेतं सुप्रत्याख्यानं भवतीति द्वारम् ६ ।