________________
धर्मसंग्रह भाग-५ | द्वितीय अधिकार | Pels-१२ प्रत्याख्याति, 'सर्वे धातवः करोत्यर्थेन व्याप्ता' इति न्यायात् नमस्कारसहितं प्रत्याख्यानं करोति विधेयतयाऽभ्युपगच्छतीत्यर्थः इदं गुरोरनुवादभङ्ग्या वचनम्, शिष्यस्तु 'प्रत्याख्यामी'त्याह, एवं व्युत्सृजतीत्यत्रापि वाच्यम्, कथं प्रत्याख्याति? इत्याह-चतुर्विधमप्याहारमिति न पुनरेकविधादिकम्, आहारमभ्यवहार्यं व्युत्सृजतीत्युत्तरेण योगः इदं च चतुर्विधाहारस्यैव भवतीत्युक्तमेव, रात्रिभोजनतीरणप्रायत्वादस्य तथा मुहूर्तमानं नमस्कारोच्चारणावसानं च । __ ननु कालस्यानुक्तत्वात् सङ्केतप्रत्याख्यानमेवेदं, मैवं, सहितशब्देन मुहूर्तस्य विशेषणात् अथ मुहूर्त्तशब्दो न श्रूयते तत्कथं तस्य विशेष्यत्वम्?, उच्यते-अद्धाप्रत्याख्यानमध्येऽस्य पाठबलात्, पौरुषीप्रत्याख्यानस्य च वक्ष्यमाणत्वादवश्यं तदर्वाग्मुहूर्त एवावशिष्यते, अथ मुहूर्त्तद्वयादिकमपि कुतो न लभ्यते? उच्यते-अल्पाकारत्वादस्य, पौरुष्यां हि षडाकारास्तदस्मिन् प्रत्याख्याने आकारद्वयवति स्वल्प एव कालोऽवशिष्यते स च नमस्कारेण सहितः, पूर्णेऽपि काले नमस्कारपाठमन्तरेण प्रत्याख्यानस्यापूर्यमाणत्वात्, सत्यपि नमस्कारपाठे मुहूर्ताभ्यन्तरे प्रत्याख्यानभङ्गात् तत् सिद्धमेतमुहूर्त्तमानकालं नमस्कारसहितप्रत्याख्यानमिति । __ अथ चतुर्विधाहारमेव व्यक्त्या प्रदर्शयति-अशनं १ पानं २ खादिमं ३ स्वादिमं चेति ४ तत्राश्यते इति अशनम्, 'अश भोजने' [ ] इत्यस्य ल्युडन्तस्य भवति तथा पीयत इति पानम्, पाधातोः तथा खाद्यत इति खादिमं 'खादृ भक्षणे' [ ] इत्यस्य वक्तव्यादिमत्प्रत्ययान्तस्य एवं स्वाद्यत इति स्वादिमम्, 'स्वद आस्वादन' [ ] इत्यस्य च रूपम् अथवा खाद्यं स्वाद्यं चेति अशनाद्याहारविभागश्चैवं श्राद्धविधिवृत्तौ
अशनं शाल्यादि मुद्गादि सक्त्वादि पेयादि मोदकादि क्षीरादि सूरणादि मण्डादि च यदाह“असणं ओअणसत्तुगमुग्गजगाराइ खज्जगविही अ । खीराई सूरणाई, मंडगपभिई अ विण्णेयं ।।१।।" [पञ्चाशके ५-२७, प्रवचनसारोद्धारे २०७] पानं सौवीरयवादिधावनं सुरादि सर्वश्चाप्कायः कर्कटजलादिकं च यदाह“पाणं सोवीरजवोदगाई चित्तं सुराइअं चेव । आउक्काओ सव्वो, कक्कडगजलाइअं च तहा ।।२।।" [पञ्चाशके ५-२८, प्रवचनसारोद्धारे २०८] खाद्यं भृष्टधान्यगुडपर्पटिकाखर्जूरनालिकेरद्राक्षाकर्कट्याम्रपनसादि यदाह"भत्तोसं दंताई, खज्जूरगद्मनालिकेरदक्खाई । कक्कडिअंबगपणसाइ बहुविहं खाइमं नेअं ।।३।।" [पञ्चाशके ५-२९, प्रवचनसारो. २०९]