________________
धर्मसंग्रह लाग-4 / द्वितीय अधिकार | CIS-१२ कुरुते १०, केश ११, नख १२, समारचनम्, रुधिरं पातयति १३, 'भत्तोसं' सुखभक्षिकां भक्षयति १४, त्वचं व्रणादिसंबन्धिनीं पातयति १५, पित्तं धातुविशेषमौषधादिना पातयति १६, एवं वान्तम् १७, दन्तं च १८ विश्रामणां कारयति १९, दामनमजाश्वादीनाम् २०, दन्ता २१, ऽक्षि २२, नख २३, गण्ड २४, नासिका २५, शिरः २६, श्रोत्र २७, च्छवीनां २८, मलं जिनगृहे पातयति, छविः शरीरं शेषास्तदवयवाः, मन्त्रं भूतादिनिग्रहलक्षणं करोति राजादिकार्यालोचनं वा २९, मीलनं ज्ञात्यादिसमुदायस्य ३०, लेख्यकं व्यवहारादि ३१, विभजनं दायादादीनां तत्र करोति ३२, भाण्डागारो निजद्रव्यादेः ३३, दुष्टासनं पादोपरिपादस्थापनादिकं ३४, छाणी गोमयपिण्डः ३५, कर्पटं वस्त्रम् ३६, दालिर्मुद्गादिदलरूपा ३७, पर्पटः ३८, वटी एषामुपलक्षणत्वादन्येषामपि करीरचिर्भटकादीनां विस्सारणं-उद्वापनकृते विस्तारणं ३९, नाशनं राजादिभयेनान्तर्धानम् ४०, आक्रन्दं रोदनम् ४१, विकथाश्चतस्त्रः ४२, शराणां बाणानां इथूणां च घटनं, सरत्थेति पाठे शराणां अस्त्राणां च धनुरादीनां घटनम् ४३, तिरश्चां गवादीनां तत्स्थापनम् ४४, शीतातॊऽग्नि सेवते ४५, रन्धनं धान्यादेः ४६, परीक्षणं नाणकस्य ४७, कृतायामपि नैषेधिक्यां सावधव्यापारकरणादि ४८, छत्रोपानहशस्त्रचामराणां देवगृहाबहिरमोचनम् ४९-५०-५१-५२, मनस ऐकाग्र्यं न करोति ५३, अभ्यङ्गं तैलादिना ५४, सचित्तानां पुष्पादीनामत्यागः-त्यागपरिहारः ५५, 'अजिए'त्ति अजीवानां हारमुद्रिकादीनाम् ५६, दृष्टे जिनेऽञ्जलिं न बध्नाति ५७, एकशाटोत्तरासङ्गं न कुरुते ५८, मुकुटस्य मस्तके धरणं ५९, मौलिः शिरोवेष्टनविशेषः ६०, शेखरं कुसुमादिमयं विधत्ते ६१, हुड्डा-पणकरणं तां पातयति ६२, जिण्डुकः कण्डुकः ६३, जोत्कारकरणं पित्रादीनाम् ६४, भाण्डक्रिया कक्षावादनादिका ६५, रेकारस्तिरस्कारार्थं कस्यचित्करोति ६६, धरणं लभ्यद्रव्यग्रहणार्थं लङ्घनपूर्वमुपवेशनं ६७, रणं संग्रामं ६८, विवरणं वालानां विजटीकरणं ६९, पर्यस्तिकाकरणं ७०, पादुका चरणक्षोपकरणम् ७१, पादयोः प्रसारणम् ७२, पुडपुडीदापनम् ७३, पङ्ककरणं निजदेहावयवक्षालनादिना ७४, रजःपातनम् ७५, मैथुनं कामक्रीडा ७६, यूकाचयनम् ७७, जेमनं भोजनम् ७८, गुह्यं लिङ्गं तस्यासंवृतता ७९, वैद्यकम् ८०, वाणिज्यं क्रयविक्रयादि ८१, शय्या शयनम् ८२, जलं पानाद्यर्थं तत्र मुञ्चति पिबति वर्षासु गृह्णाति वा ८३, मज्जनं स्नानम् ८४ इत्युत्कर्षतश्चतुरशीत्याशातनाः ।। बृहद्भाष्ये तु पञ्चैवाशातनाः प्रोक्ता, यथा "जिणभवणमि अवण्णा १, पूआई अणायरो २ तहा भोगो ३ । दुप्पणिहाणं ४ अणुचिअवित्ती ५ आसायणा पंच ।।१।।"