________________
धर्मसंग्रह ला1-4 / द्वितीय अधिभार | Rels-१२
अकयमुहकोस २७ मलिणंगवत्थ २८ जिणपूअणापवित्तीए । मणसो अणेगयत्तं २९, सचित्तदविआण अविमुअणं ३० ।।४।।
अचित्तदविअवुस्सग्गणं च ३१ तह णेगसाडिअत्तमवि ३२ । जिणदंसणे अणंजलि ३३, जिणंमि दिटुंमि अ अपूआ ३४ ।।५।। अहवा अणिट्ठकुसुमाईपूअणं ३५ तह अणायरपवित्ती ३६ । जिणपडिणीअनिवारण ३७, चेइअदव्वस्सुवेक्खणमो ३८।।६।। सइ सामत्थि, उवाणह ३९ पुव्वं चिइवंदणाइपढणं च ४० । जिणभवणाइठिआणं, चालीसासायणा एए ।।७।।" [सम्बोधप्रकरणे २४८-२५४] इति मध्यमतश्चत्वारिंशदाशातनाः । “खेलं १ केलि २ कलिं ३ कला ४ कुललयं ५ तम्बोल ६ मुग्णालयं ७, गाली ८ कगुलिआ ९ सरीरधुवणं १० केसे ११ नहे १२ लोहिअं १३ । भत्तोसं १४ तय १५ पित्त १६ वंत १७ दसणा १८ विस्सामणा १९ दामणं २० । दन्त २१ च्छी २२ नह २३ गल्ल २४ नासिअ २५ सिरो २६ सोत्त २७ च्छवीणं मलं २८ ।।१।। मन्तं २९ मीलण ३० लिक्खयं ३१ विभजणं ३२ भंडार ३३ दुट्ठासणं ३४, छाणी ३५ कप्पड ३६ दालि ३७ पप्पड ३८ वडी विस्सारणं ३९ नासणं ४० । अक्कंदं ४१ विकहं ४२ सरुच्छघडणं ४३ तेरिच्छसंठावणं ४४ अग्गीसेवण ४५ रंधणं ४६ परिखणं ४७ निस्सीहिआभंजणं ४८ ।।२।। छत्तो '४९ वाणह ५० सत्थ ५१ चामर ५२ मणोऽणेगत्त ५३ मब्भंगणं ५४, सच्चित्ताणमचाय ५५ चायमजिए ५६ दिट्ठीइ नो अंजली ५७ । साडेगुत्तरसंगभंग ५८ मउडं ५९, मोलिं ६० सिरोसेहरं ६१, हुड्डा ६२ जिंडुहगेड्डिआइ रमणं ६३ जोहार ६४ भंडक्किअं ६५।।३।। रेक्कारं ६६ धरणं ६७ रणं ६८ विवरणं वालाण ६९ पल्हत्थिअं ७०, पाऊ ७१ पायपसारणं ७२ पुडपुडी ७३ पंकं ७४ रओ ७५ मेहुणं ७६ । जूअं ७७ जेमण ७८ गुज्झ ७९ विज्ज ८० वणिज ८१ सिज्जं ८२ जलं ८३ मज्जणं ८४, एमाईअमवज्जकज्जमुजुओ वज्जे जिणिंदालए ।।४।। [प्रवचनसारोद्धारे ४३३-६] . विषमपदार्थो यथा-खेलं श्लेष्माणं जिनगृहे निक्षिपति १ । केलि तक्रीडादिका २, कलिः कलहः ३, कला धनुर्वेदादिका ताः प्रयुङ्क्ते ४, कुललयं गण्डूषम् ५, ताम्बूलं भक्षयति ६, उद्गालनं च ताम्बूलस्य निक्षिपति ७, गालीर्दत्ते ८, 'कंगुलय' त्ति लघुवृद्धनीतिकरणम् ९, शरीरपादाद्यङ्गधावनं