________________
૧૫૮
धर्मसंग्रह भाग-4 / द्वितीय अधिकार | Rोs-१४ न कहिंपित्ति न कस्मिन् सूत्रे प्रतिषिद्धं, प्रत्युत देशनाद्वारेण राजप्रश्नीयोपाङ्गे केशिनोपदेशितम्, तथाहि
“मा णं तुमं पएसी! पुट्विं रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविज्जासि" इत्यादि ।
तथा मातृपितृभ्रातृभगिन्यादीनामपत्यस्नुषादीनां ग्लानबद्धगवादीनां च भोजनाधुचितचिन्तां कृत्वा पञ्चपरमेष्ठिप्रत्याख्याननियमस्मरणपूर्वं सात्म्याविरोधेन भुञ्जीत यतः“पितुर्मातुः शिशूनां च, गर्भिणीवृद्धरोगिणाम् । प्रथमं भोजनं दत्त्वा, स्वयं भोक्तव्यमुत्तमैः ।।१।। चतुष्पदानां सर्वेषां, धृतानां च तथा नृणाम् । चिन्तां विधाय धर्मज्ञः, स्वयं भुजीत नान्यथा ।।२।।"
सात्म्यलक्षणं च पञ्चत्रिंशद्गुणेषूक्तमेव इत्थं च लौल्यपरिहारेणाभक्ष्यानन्तकायादिबहुसावद्यवस्तुवर्ज यथाग्निबलं भुञ्जीत, नीतिशास्त्रे त्वेवमुक्तम्"अधौत्तमुखहस्ताङ्घिनग्नश्च मलिनांशुकः । सव्येन हस्तेनानात्तस्थालो भुञ्जीत न क्वचित् ।।१।।" "एकवस्त्रान्वितश्चार्द्धवासावेष्टितमस्तकः । अपवित्रोऽतिगर्घश्च, न भुञ्जीत विचक्षणः ।।२।।" “उपानत्सहितो व्यग्रचित्तः केवलभूस्थितः । पर्यङ्कस्थो विदिग्याम्याननो नाद्यात्कृशाननः ।।३।।" “आसनस्थपदो नाद्यात्, श्वचण्डालैर्निरीक्षितः । पतितैश्च तथा भिन्ने, भाजने मलिनेऽपि च ।।४।।" “अमेध्यसम्भवं नाद्यादृष्टं भ्रूणादिघातकैः । रजस्वलापरिस्पृष्टमाघ्रातं गोश्वपक्षिभिः ।।५।।" “अज्ञातागममज्ञातं, पुनरुष्णीकृतं तथा । युक्तं चबचबाशब्दैर्नाद्याद्वक्रविकारवान् ।।६।।" “आह्वानोत्पादितप्रीतिः, कृतदेवाभिधास्मृतिः । समे पृथावनत्युच्चैर्निविष्टो विष्टरे स्थिरे ।।७।।"