________________
૧પ૯
धर्मसंग्रह लाग-५/द्वितीय अधिकार | Rोs-१४ “मातृष्वस्रम्बिकाजामिभार्याद्यैः पक्तमादरात् । शुचिभिर्युक्तिमद्भिश्च, दत्तं चाद्याज्जनेऽसति ।।८।।" "कृतमौनमवक्राङ्गं, वहद्दक्षिणनासिकम् । प्रतिभक्ष्यं समाघ्राणहृतदृग्दोषविक्रियम् ।।९।।" "नातिक्षारं नचात्यम्लं, नात्युष्णं नातिशीतलम् । नातिगौल्यं नातिशाकं, मुखरोचकमुच्चकैः ।।१०।।" तथा"अङ्गमर्दननीहारभारोत्क्षेपोपवेशनम् । स्नानाद्यं च कियत्कालं, भुक्त्वा कुर्यान्न बुद्धिमान् ।।११।।" "भुक्त्वोपविशतस्तुन्दं, बलमुत्तानशायिनः । आयुर्वामकटिस्थस्य, मृत्युर्धावति धावतः ।।१२।।" "भोजनानन्तरं वामकटिस्थो घटिकाद्वयं । शयीत निद्रया हीनं, यद्वा पदशतं व्रजेत् ।।१३।।" इति ।
अथोत्तरार्द्धव्याख्या-'संवरणेति(त्यादि') भोजनानन्तरं संवरणं प्रत्याख्यानं दिवसचरमं ग्रन्थिसहितादि वा, तस्य कृतिः=करणम्, सति सम्भवे देवगुरुवन्दनपूर्वमित्यनुक्तमप्यवसेयम्, यतो दिनकृत्ये‘देवं गुरुं च वन्दित्ता, काउ संवरणं तदा' [श्राद्धदिनकृत्ये] इति ।
तथा 'ततः' प्रत्याख्यानकरणानन्तरं, शास्त्रार्थानां शास्त्रप्रतिपादितभावानां, चिन्तनं स्मरणं विचारणं वा इदमित्थं भवति नवेति संप्रधारणमितियावत् कथम्? 'साई' सह, कैः? 'तज्जैः,' तं शास्त्रार्थं जानन्तीति तज्ज्ञास्तैर्गीतार्थयतिभिः प्रवचनकुशलश्राद्धपुत्रैर्वेत्यर्थः गुरुमुखाच्छ्रतान्यपि शास्त्रार्थरहस्यानि परिशीलनाविकलानि न चेतसि सुदृढप्रतिष्ठानि भवन्तीतिकृत्वा ।।६४।। शार्थ :__'मध्याह्ने' ..... भवन्तीतिकृत्वा । 'च' पुनः अर्थमा छे. मध्यानमांमध्यानालमi, पूर्वोत All દ્વારા વિશેષ કરીને શાલી-ઓદનાદિથી નિષ્પન્ન વિશેષ રસવતીના અર્પણાદિ દ્વારા બીજીવાર= સવારમાં ભગવાનની પૂજા કરી ફરી બીજીવાર, અર્ચા=પૂજા=શ્રાવક અધિકારના પ્રસ્તાવથી જિનપૂજા, વિશેષથી ગૃહસ્થધર્મ થાય છે એ પ્રમાણે અવય છે. એ રીતે અગ્રમાં પણ જાણવું=સત્પાત્ર દાનાદિમાં વિશેષ ગૃહસ્થધર્મ થાય છે એ પ્રમાણે આગળમાં પણ જાણવું. અને સત્પાત્ર સાધુ આદિ છે. તેમાં દાનપૂર્વક–સાધુને દાન આપીને, ભોજન કરવું. શ્લોકમાં રહેલ ‘તુ શબ્દ ‘પદ્યકાર અર્થવાળો છે તેથી