________________
.
.0
धर्मसंग्रह भाग-५/द्वितीय मधिर| श्लो-93 "भावोवयारमेसि, देसंतरिओवि सुमरइ सयावि । इअ एवमाइ गुरुजणसमुचिअमुचिअं मुणेअव्वं ।।३४ ।।" भावोपकारः सम्यक्त्वदानादिः । “जत्थ सयं निवसिज्जइ, नयरे तत्थेव जे किर वसंति । ससमाणवित्तिणो ते नायरया नाम वुच्चंति ।।३५।।" स्वसमानवृत्तयो वणिग्वृत्तिजीविनः । "समुचिअमिणमो तेसिं, जमेगचित्तेहिं समसुहदुहेहिं । वसणूसवतुल्लगमागमेहिं निच्चंपि होअव्वं ।।३६।।" “कायव्वं कज्जेविहु, न इक्कमिक्केण दंसणं पहुणो । कज्जो न मंतभेआ, पेसुन्नं परिहरे अव्वं ।।३७ ।।" "समुवट्ठिए विवाए, तुलासमाणेहिं चेव होयव्वं । कारणसाविक्खेहिं, विहुणेअव्वो न नयमग्गो ।।३८ ।।" कारणत्ति स्वजनसम्बन्धिज्ञातेयलञ्चोपकारादिसापेक्षेर्नयमार्गो न विधूनयितव्यः, “बलिएहिं दुब्बलजणो, सुंककराईहिं नाभिभविअव्वो । थेवावराहदोसेवि, दंडभूमिं न नेअव्वो ।।३९।।"
शुल्ककराधिक्यनृपदण्डादिभिः पीड्यमाना जना मिथो विरक्ताः संहतिमुज्झन्ति, परं न सा त्यक्तव्या, संहतिरेव श्रेयस्करीतिभावः ।
"कारणिएहिं च समं, कायव्वो ता न अत्थसंबंधो । किं पुण पहुणा सद्धिं, अप्पहिअं अहिलसंतेहिं ।।४०।।" "एअं परुप्परं नायराण पाएण समुचिआचरणं । परतित्थिआण समुचिअमह किंपि भणामि लेसेणं ।।४१।।" “एएसि तित्थिआणं, भिक्खट्ठमुवट्ठिआण निअगेहे । कायव्वमुचिअकिच्चं, विसेसओ रायमहिआणं ।।४२।।" उचितकृत्यं यथार्हदानादि । "जइवि मणंमि न भत्ती, न पक्खवाओ अ तग्गयगुणेसुं । उचिअं गिहागएसुं, तहविहु धम्मो गिहीण इमो ।।४३।।"