________________
૧૨૬
धर्मसंग्रह.भाग-५/द्वितीय मधिर| दो-93 “सयणेसु समुचिअमिणं, जं ते निअगेहवुड्डिकज्जेसुं । सम्माणिज्ज सयाविहु, करिज्ज हाणीसुवि समीवे ।।२४।।" पितृमातृपत्नीपक्षोद्भवाः पुंसां स्वजनाः, वृद्धिकार्याणि पुत्रजन्मादीनि । "सयमवि तेसिं वसणूसवेसु होअव्वमंतिअंमि सया । खीणविहवाण रोगाउराण कायव्वमुद्धरणं ।।२५।।" “खाइज्ज पिट्ठिमंसं, न तेसि कुज्जा न सुक्ककलहं च । तदमित्तेहिं मित्तिं, न करिज्ज करिज्ज मित्तेहिं ।।२६।।" शुष्ककलहो हास्यादिना, “तयभावे तग्गेहे, न वइज्ज चइज्ज अत्थसंबंधं । गुरुदेवधम्मकज्जेसु, एगचित्तेहिं होअव्वं ।।२७।।" न वइज्जत्ति न व्रजेत् । “एमाई सयणोचिअमह धम्मायरिअसमुचिअं भणिमो । भत्तिबहुमाणपुव्वं, तेसि तिसंझपि पणिवाओ ।।२८ ।।" “तदंसिअनीईए, आवस्सयपमुहकिच्चकरणं च । धम्मोवएससवणं तदंतिए सुद्धसद्धाए ।।२९।।" "आएसं बहुमन्नइ, इमेसि मणसावि कुणइ नावन्नं । रुंभइ अवन्नवायं, थुइवायं पयडइ सयावि ।।३०।।" “न हवइ छिद्दप्पेही, सुहिव्व अणुअत्तए सुहदुहेसुं । पडिणीअपच्चवायं, सव्वपयत्तेण वारेइ ।।३१।।" सुहिव्वत्ति सुहृदिवानुवर्त्तते । “खलिअंमि चोइओ गुरुजणेण मन्नइ तहत्ति सव्वंपि । चोएइ गुरुजणंपि हु, पमायखलिएसु एगंते ।।३२।।" चोएइत्ति भगवन् ! किमिदमुचितं सच्चरित्रवतां तत्रभवतां भवतामित्यादिना । "कुणइ विणओवयारं, भत्तीए समयसमुचिअं सव्वं । गाढं गुणाणुरायं, निम्मायं वहइ हिअयंमि ।।३३।।" सव्वंति सम्मुखागमनाऽभ्युत्थानाऽऽसनदानसंवाहनादि, शुद्धवस्त्रपात्राऽऽहारादिप्रदानादिकं च।