________________
૧૨૪
धर्मसंग्रह भाग-4 / द्वितीय अधिकार | PRI5-53 समदिदित्ति स्वपत्न्यपत्यादिष्विव समदृष्टिः, सावक्कंमित्ति सापत्नेऽपरमातृके भ्रातरि, तत्र हि स्तोकेऽप्यन्तरे व्यक्तीकृते तस्य वैचित्यं जनापवादश्च स्यात् एवं पितृमातृभ्रातृतुल्येष्वपि यथार्हमौचित्यं चिन्त्यम्, यतः“जनकश्चोपकर्ता च, यस्तु विद्याप्रयच्छकः । अन्नदः प्राणदश्चैव, पञ्चैते पितरः स्मृताः ।।१।।" “राज्ञः पत्नी गुरोः पत्नी, पत्नीमाता तथैव च । स्वमाता चोपमाता च, पञ्चैता मातरः स्मृताः ।।२।।" "सहोदरः सहाध्यायी, मित्रं वा रोगपालकः । मार्गे वाक्यसखा यस्तु, पञ्चैते भ्रातरः स्मृताः ।।३।।" भ्रातृभिश्च मिथो धर्मकार्यविषये स्मारणादि सम्यक्कार्यं, यतः“भवगिहमज्झमि पमायजलणजलिअंमि मोहनिदाए । उट्ठवइ जो सुअंतं, सो तस्स जणो परमबंधू ।।१।।" भ्रातृवन्मित्रेऽप्येवमनुसतव्यम् । “इअ भाइगयं उचिअं, पणइणिविसयंपि किंपि जंपेमो । सप्पणयवयणसम्माणणेण तं अभिमुहं कुणइ ।।१३।।" “सुस्सूसाइ पयट्टइ, वत्थाभरणाइ समुचिअं देइ । नाडयपिच्छणयाइसु, जणसंमद्देसु वारेइ ।।१४।।" “रुंभइ रयणिपयारं, कुसीलपासंडिसंगमवणेइ । गिहकज्जेसु निओअइ, न विओअइ अप्पणा सद्धिं ।।१५।।" रजन्यां प्रचारं राजमार्गवेश्मगमनादिकं निरुणद्धि, धर्मावश्यकादिप्रवृत्तिनिमित्तं च जननीभगिन्यादिसुशीलललितावृन्दमध्यगतामनुमन्यत एव, न विओअइत्ति न वियोजयति, यतो दर्शनसाराणि प्रायः प्रेमाणि, यथोक्तम्“अवलोअणेण आलावणेण गुणकित्तणेण दाणेणं । छंदेण वट्टमाणस्स, निब्भरं जायए पिम्मं ।।१।।" “अदंसणेण अइदंसणेणं दि अणालवंतेण । माणेणऽपमाणेण य, पंचविहं झिज्जए पेम्मं ।।२।।"