SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ धर्भसंग्रह भाग-४ / द्वितीय अधिकार | Cोs-५१ "पायक्खिणेण पावइ, वरिसूसयं तं फलं तओ जिणे महिए । पावइ वरिससहस्सं, अणंतपुण्णं जिणे थुणिए ।।४।।" “सयं पमज्जणे पुण्णं, सहस्सं च विलेवणे । सयसाहस्सिआ माला, अणंतं गीअवाइए ।।१।।" त्ति । प्रस्तावे च तस्मिन् क्रियमाणे विशेषपुण्यलाभः, यदागमः“जीवाण बोहिलाभो, सम्मद्दिछिण होइ पिअकरणं ।। आणा जिणिंदभत्ती, तित्थस्स पभावणा चेव ।।१।।" एवमनेके गुणास्ततस्तदेव कर्त्तव्यम्, यदुक्तं दिनकृत्ये“एवं विही इमो सव्वो, रिद्धिमंतस्स देसिओ । इयरो निययगेहम्मि, काउं सामाइअं वयं ।।१।।" "जइ न कस्सइ धारेइ, न विवाओ अ विज्जए । उवउत्तो सुसाहुव्व, गच्छए जिणमंदिरे ।।२।।" “काएण अत्थि जइ किंचि, कायव्वं जिणमंदिरे । तओ सामाइअं मोत्तुं, करेज्ज करणिज्जयं ।।३।।" [श्राद्धदिनकृत्ये गा. ७७-९] अत्र च सूत्रे विधिना जिनस्य पूजनं वन्दनं चेत्युक्त्या दशत्रिकादिचतुर्विंशतिमूलद्वारैर्भाष्याद्युक्तः सम्पूर्णो वन्दनाविधिरुपलक्षितः, स च यथा“तिन्नि निसीही तिन्नि उ पयाहिणा तिन्नि चेव य पणामा । तिविहा पूआ य तहा, अवत्थतिअभावणं चेव ।।१।।" . “तिदिसिनिरिक्खणविरई, पयभूमिपमज्जणं च तिक्खुत्तो । वण्णाइतिअं मुद्दातिअं च तिविहं च पणिहाणं ।।२।।" "पुप्फामिसथुइभेआ, तिविहा पूआ अवत्थतिअगं तु । छउमत्थकेवलित्तं, सिद्धत्तं भुवणनाहस्स ।।३।।" “वण्णाइतिअं तु पुणो, वण्णत्थालंबणस्सरूवं तु । मणवयकायाजणिअं, तिविहं पणिहाणमवि होइ ।।४।।" "तथा पंचंगो पंणिवाओ, थयपाढो होइ जोगमुद्दाए । वंदण जिणमुद्दाए, पणिहाणं मुत्तसुत्तीए ।।५।।"
SR No.022042
Book TitleDharm Sangraha Part 04
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages218
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy