________________
७८
धर्मसंग्रह भाग-४ / द्वितीय मधिर| लोs-५१ “मरगयमणिघडीअविसालथालमाणिक्कमंडिअपईवं । ण्हवणयरकरुक्खित्तं, भमउ जिणारत्तिअं तुम्हं ।।१।।" इत्यादिपाठपूर्वं प्रधानभाजनस्थं सोत्सवमुत्तार्यते त्रिवारम्, यदुक्तं त्रिषष्टीयादिचरित्रे- . "कृतकृत्य इवाथापसृत्य किञ्चित्पुरन्दरः । पुरोभूय जगद्भर्तुरारात्रिकमुपाददे ।।१।।" . "चलद्दीपत्विषा तेन,चकासामास कौशिकः । भास्वदोषधिचक्रेण, शृङ्गेणेव महागिरिः ।।२।।" “श्रद्धालुभिः सुरवरैः, प्रकीर्णकुसुमोत्करम् । भर्तुरुत्तारयामास, ततस्त्रिदशपुङ्गवः ।।३।।" [११५९८-६००] मङ्गलप्रदीपोऽप्यारात्रिकवत्पूज्यते“कोसंबिसंठिअस्स व, पयाहिणं कुणइ-मउलिअपईवो । जिण ! तुह दंसणे सोमदिणयरुव्व मंगल पईवो ।।१।।" “भामिज्जंतो सुरसुंदरीहिं तुह नाह ! मंगलपईवो । कणयायलस्स नज्जइ, भाणुव्व पयाहिणं दितो ।।२।।" इति पाठपूर्वं तथैवोत्तार्यते, देदीप्यमानो जिनचलनाग्रे मुच्यते, आरात्रिकं तु विध्याप्यते न दोषः, प्रदीपारात्रिकादि च मुख्यवृत्त्या घृतगुडकर्पूरादिभिः क्रियते, विशेषफलत्वात्, लोकेऽप्युक्तम्"पुरः प्रज्वाल्य देवस्य, कर्पूरेण तु दीपकम् । अश्वमेधमवाप्नोति, कुलं चैव समुद्धरेत् ।।१।।"
अत्र मुक्तालङ्कारेत्यादिगाथाः श्रीहरिभद्रसूरिकृताः संभाव्यन्ते, तत्कृतसमरादित्यचरित्रग्रन्थस्यादौ 'उवणेउ मंगलं वो' इति नमस्कारदर्शनात्, एताश्च गाथाः श्रीतपापक्षादौ प्रसिद्धा इति न सर्वा लिखिताः ।
स्नात्रादौ सामाचारीविशेषेण विविधविधिदर्शनेऽपि न व्यामोहः कार्यः, अर्हद्भक्तिफलस्यैव सर्वेषां साध्यत्वात् गणधरादिसामाचारीष्वपि भूयांसो भेदा भवन्ति, तेन यद्यद्धर्माद्यविरुद्धमर्हद्भक्तिपोषकं तत्तन केषामप्यसंमतम्, एवं सर्वधर्मकृत्येष्वपि ज्ञेयम्, इह लवणारात्रिकाद्युत्तारणं संप्रदायेन सर्वगच्छेषु परदर्शनेष्वपि च सृष्ट्यैव क्रियमाणं दृश्यते, श्रीजिनप्रभसूरिकृतपूजाविधौ त्वेवमुक्तम्-'लवणाइउत्तारणं पालित्तयसूरिमाइपुव्वपुरिसेहिं संहारेण अणुन्नायंपि संपयं सिट्ठिए कारिज्जइ' [ ]त्ति । स्नात्रकरणे च सर्वप्रकार