________________
धर्मसंग्रह भाग-४ / द्वितीय अधिकार / श्लो-५१
हैम श्रीवीरचरित्रे
“अभिषेकजलं तत्तु, सुरासुरनरोरगाः ।
ववन्दिरे मुहुः सर्वाङ्गीणं च परिचिक्षिपुः ।।१।। ”
श्रीपद्मचरित्रेऽप्येकोनत्रिंशे उद्देशे आषाढशुक्लाष्टम्या आरभ्य दशरथनृपकारिताष्टाह्निकाचैत्य
स्नात्रमहाधिकारे
"तं ण्हवणसंतिसलिलं, नरवइणा पेसिअं सभज्जाणं ।
तरुणवयाहि उं, छूढं चिअ उत्तमंगे || १ ।।"
“कंचुइहत्थोवगयं, जाव य गंधोदयं चिरावेइ ।
तावय वरग्गमहिसी, पत्ता सोगं च कोवं च ।। २ ।। " इत्यादि ।
“सा कंचुइणा कुद्धा, अहिसित्ता तेण संतिसलिलेणं । निव्ववि अमाणसग्गी, पसन्नहिअया तओ जाया || ३ || " बृहच्छान्तिस्तवेऽपि - ' शान्तिपानीयं मस्तके दातव्य' मित्युक्तम्,
७७
श्रूयतेऽपि जरासन्धमुक्तजरयोपद्रुतं स्वसैन्यं श्रीनेमिगिरा कृष्णेनाराद्धनागेन्द्रात्पातालस्थ श्रीपार्श्वप्रतिमां शङ्खेश्वरपुरे आनाय्य तत्स्नपनाम्बुना पटूचक्रे । जिनदेशनासद्मनि नृपाद्यैः प्रक्षिप्तं कूररूपं बलिमर्द्धपतितं देवा गृह्णन्ति, तदर्द्धार्द्धं नृपः, शेषं तु जनाः । तत्सिक्थेनापि शिरसि क्षिप्तेन व्याधिरुपशाम्यति, षण्मासांश्चान्यो न स्याद् इत्यागमेऽपि ।
ततः सद्गुरुप्रतिष्ठितः प्रौढोत्सवानीतो दुकूलादिमयो महाध्वजः प्रदक्षिणात्रयादिविधिना प्रदेयः, सर्वैर्यथाशक्ति परिधापनिका च मोच्या । अथारात्रिकं समङ्गलदीपमर्हतः पुरस्तादुद्योत्यम्, आसन्नं च वह्निपात्रं स्थाप्यम् तत्र लवणं जलं च पातयिष्यते
“उवणेउ मंगलं वो, जिणाण मुहलालिजालसंवलिआ । तित्थपवत्तणसमए, तिअसविमुक्का कुसुमवुट्ठी ।।१।। " इत्युक्त्वा प्रथमं कुसुमवृष्टिः, ततः
“उअह पडिभग्गपसरं, पयाहिणं मुणिवई करेऊणं ।
पडइ सलोणत्तणलज्जिअं व लोणं हुअवहंमि । । १ ।।”
इत्यादिपाठैर्विधिना जिनस्य त्रिः सपुष्पलवणजलोत्तारणादि कार्यम्, ततः सृष्ट्या पूजयित्वा आरात्रिकं सधूपोत्क्षेपमुभयत उच्चैः सकलशजलधारं परितः श्राद्धैः प्रकीर्यमाणपुष्पप्रकरम्