________________
७७
धर्मसंग्रह भाग-४ / द्वितीय मधिर|RCो-११ इत्युक्त्वालङ्कारोत्तारणं“अवणिअकुसुमाहरणं, पयइपइछिअमणोहरच्छायं । जिणरूवं मज्जणपीढसंठिअं वो सिवं दिसउ ।।२।।"
इत्युक्त्वा निर्माल्योत्तारणं, ततः प्रागुक्तकलशढालनं पूजा च, अथ धौतधूपितकलशेषु स्नात्रार्हसुगन्धिजलक्षेपः, श्रेण्या तेषां व्यवस्थापनम्, सद्वस्त्रेणाच्छादनं च, ततः स्वचन्दनधूपादिना कृततिलकहस्तकङ्कणहस्तधूपनादिकृत्याः श्रेणिस्थाः श्रावकाः कुसुमाञ्जलिपाठान् पठन्ति, तत्र“सयवत्तकुंदमालइबहुविहकुसुमाइं पंचवण्णाइं । जिणनाहण्हवणकाले, दिति सुरा कुसुमंजलिं हिठ्ठा ।।१।।" इत्युक्त्वा देवस्य मस्तकेषु पुष्पारोपणम्"गंधाइड्डिअमहुअरमणहरझंकारसद्दसंगीआ । जिणचलणोवरि मुक्का, हरउ तुम्ह कुसुमंजली दुरिअं ।।१।।"
इत्यादिपाठैः प्रतिगाथादिपाठं जिनचलनोपर्येकेन श्रावकेण कुसुमाञ्जलिपुष्पाणि क्षेप्याणि, सर्वेषु कुसुमाञ्जलिपाठेषु च तिलकपुष्पपत्रधूपादिविस्तरो ज्ञेयः । अथोदारमधुरस्वरेणाधिकृतजिनजन्माभिषेककलशपाठः, ततो घृतेक्षुरसदुग्धदधिसुगन्धिजलपञ्चामृतैः स्नात्राणि, स्नात्रान्तरालेषु च धूपो देयः, स्नात्रकालेऽपि जिनशिरः पुष्पैरशून्यं कार्यं, यदाहु'दिवैतालश्रीशान्तिसूरयः“आ स्नात्रपरिसमाप्तेरशून्यमुष्णीषदेशमीशस्य । सान्तर्धानाब्धारापातं पुष्पोत्तमैः कुर्यात् ।।१।।" [अर्हदभिषेके पर्व. ३ । श्लो. ४] . स्नात्रे च क्रियमाणे निरन्तरं चामरसङ्गीततूर्याद्याडम्बरः सर्वशक्त्या कार्यः, सर्वैः स्नात्रे कृते पुनरकरणाय शुद्धजलेन धारा देया, तत्पाठश्चायम्
“अभिषेकतोयधारा, धारेव ध्यानमण्डलाग्रस्य । भवभवनभित्तिभागान्, भूयोऽपि भिनत्तु भागवती ।।१।।" [अर्हदभिषेके पर्व ३ । श्लो. १२]
ततोऽङ्गरूक्षणविलेपनादिपूजा प्राक्पूजातोऽधिका कार्या, सर्वप्रकारैर्धान्यपक्वानशाकविकृतिफलादिभिर्बलिढौकनम्, ज्ञानादिरत्नत्रयाढ्यस्य लोकत्रयाधिपतेर्भगवतोऽग्रे पुञ्जत्रयेणोचितम् । स्नात्रपूजादिकं पूर्वं श्रावकैर्वृद्धलघुव्यवस्थया, ततः श्राविकाभिः कार्य, जिनजन्ममहेऽपि पूर्वमच्युतेन्द्रः स्वसुरयुतस्ततो यथाक्रममन्ये इन्द्राः स्नानादि कुर्वन्ति स्नात्रजलस्य च शेषावच्छीर्षादौ क्षेपेऽपि न दोषः सम्भाव्यो, यदुक्तं