________________
७५
धर्मसंग्रह भाग-४ / द्वितीय अधिकार | दो-११
आचार्यः-“नायगसेवगबुद्धी, न होइ एएसु जाणगजणस्स । पिच्छंतस्स समाणं, परिवारं पाडिहेराई ।।४।।" [चेइअवंदणमहाभास १९७, सम्बोधप्र. देवाधि. ६०] “ववहारो पुण पढम, पइठ्ठिओ मूलनायगो एसो । अवणिज्जइ सेसाणं, नायगभावो न उण तेणं ।।५।।" "चंदणपूअ(ण)बलिढोअणेसु, एगस्स कीरमाणेसु । आसायणा न दिठ्ठा, उचिअपवित्तस्स पुरिसस्स ।।६।।" “जह मिम्मयपडिमाणं, पूआ पुप्फाइएहिं खलु उचिआ । कणगाइनिम्मिआणं, उचिअतमा मज्जणाईहिं ।।७।।" “कल्लाणगाईकज्जा, एगस्स विसेसपूअकरणेवि ।
नावण्णापरिणामो, जह धम्मिजणस्स सेसेसु ।।८।।" [चेइअवंदणमहाभास १९७, ३९, ४०, ५०, ५१, ५२, ५३, ५४]
"उचिअपवत्तिं एवं, जहा कुणंतस्स होइ नावण्णा । तह मूलबिंबपूआविसेसकरणेवि तं नत्थि ।।९।।" "जिणभवणबिंबपूआ, कीरंति जिणाण नो कए किंतु । सुहभावणानिमित्तं, बुहाण इयराण बोहत्थं" ।।१०।। "चेइहरेणं केइ, पसंतरूवेण केइ बिंबेणं ।
पूयाइसया अन्ने, अन्ने बुझंति उवएसा ।।११।।” [सम्बोधप्र. देवाधि. ६१-७१, चेइअवंदणमहाभास १४२-३] इति ।
'पूर्वं मूलबिम्बपूजा युक्तिमत्येवेत्यलं प्रसङ्गेन, सविस्तरपूजावसरे च नित्यं विशेषतश्च पर्वसु त्रिपञ्चसप्तकुसुमाञ्जलिप्रक्षेपादिपूर्वं भगवतः स्नात्रं विधेयम्' तत्रायं विधिः योगशास्त्रवृत्तिश्राद्धविधिवृत्तिलिखितः
प्रातः पूर्वं निर्माल्योत्सारणं प्रक्षालनं सक्षेपपूजा आरात्रिकं मङ्गलप्रदीपश्च, ततः स्नात्रादिसविस्तरद्वितीयपूजाप्रारम्भे देवस्य पुरः सकुङ्कुमजलकलशः स्थाप्यः, ततः
"मुक्तालङ्कारसारसौम्यत्वकान्तिकमनीयम् । सहजनिजरूपनिर्जितजगत्त्रयं पातु जिनबिम्बम् ।।१।।"