________________
७४
धर्मसंग्रह भाग - ४ / द्वितीय अधिकार / श्लोड-५१
" अह पुव्विं, चिअ केणइ, हविज्ज पूआ कया सुविहवेणं । तंपि सविसेससोहं, जइ होइ तहा तहा कुज्जा ।।१।। " " निम्मल्लंपि न एवं, भण्णइ निम्मल्ललक्खणाभावा । भोगविण दव्वं, निम्मल्लं बिंति गीअत्था । । २ ।।" " इत्तो चेव जिणाणं, पुणरवि आरोवणं कुणंति जहा । वत्थाहरणाईणं, जुगलिअकुंडलिअमाईणं ।। ३।। " “कहमन्नह एगाए, कासाईए जिणिदपडिमाणं । अट्ठयं लूहंता, विजयाई वण्णिआ समए ||४।।"
एवं मूलबिम्बसविस्तरपूजानन्तरं सृष्ट्या सर्वापरबिम्बपूजा यथायोगं कार्या, द्वारबिम्बसमवसरणबिम्बपूजापि मुख्यबिम्बपूजाद्यनन्तरं गर्भगृहनिर्गमसमये कर्त्तव्या संभाव्यते न तु प्रवेशे । प्रणाममात्रं त्वासन्नार्चादीनां पूर्वमपि युक्तमेव, तृतीयोपाङ्गाविसंवादिन्यां सङ्घाचारोक्तविजयदेववक्तव्यतायामित्थमेव प्रतिपादनात् । तथाहि
“ तो गन्तु सुहम्मसहं, जिणसकहा दंसणंमि पणमित्ता । उघाडित्तु समुग्गं, पमज्जए लोमहत्येणं । । १ । । " “सुरहिजलेणिगवीसं, वारा पक्खालिआणुलिंपित्ता | गोसीसचंदणेणं, ता कुसुमाईहि अच्चेइ ।।२।।”
"तो दारपडिमपूअं, सहासु पंचसुवि करइ पुव्वं व ।
दारच्चणाइसेसं, तइअउवंगाओ नायव्वं ||३|| ” [ सङ्घाचारवृत्तौ प. ६१ गा. ४८-५० ] तस्मान्मूलनायकस्य पूजा सर्वेभ्योऽपि पूर्वं सविशेषा हि कार्या, उक्तमपि
“उचिअत्तं पूआए, विसेसकरणं तु मूलबिंबस्स ।
जं पड़इ तत्थ पढ़मं, जणस्स दिट्ठी सह मणेणं ।। १ ।। "
शिष्य :
“पूआवंदणमाई, काऊणेगस्स सेसकरणंमि । नायगसेवगभावो, होइ कओ लोगनाहाणं ।।२।।”
“एगस्सायरसारा, कीरइ पूआऽवरेसि थोवयरी । एसाऽवि महावण्णा, लक्खिज्जइ णिउणबुद्धीहिं ।।३।। ".