SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ७४ धर्मसंग्रह भाग - ४ / द्वितीय अधिकार / श्लोड-५१ " अह पुव्विं, चिअ केणइ, हविज्ज पूआ कया सुविहवेणं । तंपि सविसेससोहं, जइ होइ तहा तहा कुज्जा ।।१।। " " निम्मल्लंपि न एवं, भण्णइ निम्मल्ललक्खणाभावा । भोगविण दव्वं, निम्मल्लं बिंति गीअत्था । । २ ।।" " इत्तो चेव जिणाणं, पुणरवि आरोवणं कुणंति जहा । वत्थाहरणाईणं, जुगलिअकुंडलिअमाईणं ।। ३।। " “कहमन्नह एगाए, कासाईए जिणिदपडिमाणं । अट्ठयं लूहंता, विजयाई वण्णिआ समए ||४।।" एवं मूलबिम्बसविस्तरपूजानन्तरं सृष्ट्या सर्वापरबिम्बपूजा यथायोगं कार्या, द्वारबिम्बसमवसरणबिम्बपूजापि मुख्यबिम्बपूजाद्यनन्तरं गर्भगृहनिर्गमसमये कर्त्तव्या संभाव्यते न तु प्रवेशे । प्रणाममात्रं त्वासन्नार्चादीनां पूर्वमपि युक्तमेव, तृतीयोपाङ्गाविसंवादिन्यां सङ्घाचारोक्तविजयदेववक्तव्यतायामित्थमेव प्रतिपादनात् । तथाहि “ तो गन्तु सुहम्मसहं, जिणसकहा दंसणंमि पणमित्ता । उघाडित्तु समुग्गं, पमज्जए लोमहत्येणं । । १ । । " “सुरहिजलेणिगवीसं, वारा पक्खालिआणुलिंपित्ता | गोसीसचंदणेणं, ता कुसुमाईहि अच्चेइ ।।२।।” "तो दारपडिमपूअं, सहासु पंचसुवि करइ पुव्वं व । दारच्चणाइसेसं, तइअउवंगाओ नायव्वं ||३|| ” [ सङ्घाचारवृत्तौ प. ६१ गा. ४८-५० ] तस्मान्मूलनायकस्य पूजा सर्वेभ्योऽपि पूर्वं सविशेषा हि कार्या, उक्तमपि “उचिअत्तं पूआए, विसेसकरणं तु मूलबिंबस्स । जं पड़इ तत्थ पढ़मं, जणस्स दिट्ठी सह मणेणं ।। १ ।। " शिष्य : “पूआवंदणमाई, काऊणेगस्स सेसकरणंमि । नायगसेवगभावो, होइ कओ लोगनाहाणं ।।२।।” “एगस्सायरसारा, कीरइ पूआऽवरेसि थोवयरी । एसाऽवि महावण्णा, लक्खिज्जइ णिउणबुद्धीहिं ।।३।। ".
SR No.022042
Book TitleDharm Sangraha Part 04
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages218
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy