SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 4o धर्भसंग्रह भाग-४ /द्वितीय मधिर/ दो-११ यदैहिकफलप्राप्तिहेतवे कृतनिश्चया । लोकरञ्जनवृत्त्यर्थं, राजसी भक्तिरुच्यते ।।५।। द्विषदापत्प्रतीकारकृते या कृतमत्सरम् । दृढाशयात् विधीयेत, सा भक्तिस्तामसी भवेत् ।।६।। रजस्तमोमयी भक्तिः, सुप्रापा सर्वदेहिनाम् । दुर्लभा सात्त्विकी भक्तिः, शिवावधिसुखावहा ।।७।। उत्तमा सात्त्विकी भक्तिर्मध्यमा राजसी पुनः । जघन्या तामसी ज्ञेयाऽनादृता तत्त्ववेदिभिः ।।८।।" ] अत्र च प्रागुक्तमङ्गाग्रपूजाद्वयं चैत्यबिम्बकारणयात्रादिश्च द्रव्यस्तवः । यदाह"जिणभवणबिंबठावणजत्तापूआइ सुत्तओ विहिणा । दव्वत्थओत्ति ते उ, भावत्थयकारणत्तेणं ।।१।। . णिच्चं चिअ संपुण्णा, जइविहु एसा न तीरए काउं । तहवि अणुचिट्ठिअव्वा, अक्खयदीवाइदाणेणं ।।२।। [चेइअवंदणमहाभास २१६] एगपि उदगबिंदू, जह पक्खित्तं महासमुदंमी । जायइ अक्खयमेवं, पूआविहु वीअरागेसु ।।३।। एएणं बीएणं, दुक्खाइ अपाविऊण भवगहणे । अच्चंतुदारभोए, भोत्तुं सिझंति सव्वजिआ ।।४।। पूआए मणसंती, मणसंतीए अ उत्तमं झाणं । सुहझाणेण य मुक्खो, मुक्खे सुक्खं निराबाहं ।।५।।" [सम्बोध प्र. देवाधि. १९५-९] इति । पूजादिविधिसंग्राहकं उमास्वातिवाचककृतं प्रकरणं चैवम्"स्नानं पूर्वामुखीभूय, प्रतीच्यां दन्तधावनम् । उदीच्यां श्वेतवस्त्राणि, पूजा पूर्वोत्तरामुखी ।।१।। गृहे प्रविशतां वामभागे शल्यविवर्जिते । देवतावसरं कुर्यात्सार्द्धहस्तोव॑भूमिके ।।२।। नीचैर्भूमिस्थितं कुर्याद्देवतावसरं यदि । नीचर्नीचैस्ततो वंशः, सन्तत्यापि सदा भवेत् ।।३।।
SR No.022042
Book TitleDharm Sangraha Part 04
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages218
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy