________________
५१
धर्मसंग्रह भाग-४ | द्वितीय अधिकार | PRTs-१
पूजकः स्याद्यथा पूर्वं, उत्तरस्याश्च संमुखः । दक्षिणस्या दिशो वर्ज, विदिग्वर्जनमेव हि ।।४।। पश्चिमाभिमुखं कुर्यात्, पूजां जैनेन्द्रमूर्तये । चतुर्थसन्ततिच्छेदो, दक्षिणस्यां न सन्ततिः ।।५।। आग्नेय्यां तु यदा पूजा, धनहानिर्दिने दिने । वायव्यां सन्ततिर्नैव, नैर्ऋत्यां च कुलक्षयः ।।६।। ऐशान्यां कुर्वतां पूजा, संस्थिति व जायते । अंह्रि २ जानु ४ करां ६ सेषु ८, मूर्ध्नि ९ पूजा यथाक्रमम् ।।७।। श्रीचन्दनं विना नैव, पूजा कार्या कदाचन । भाले कण्ठे हृदम्भोजोदरे तिलककारणम् ।।८।। नवभिस्तिलकैः पूजा, करणीया निरन्तरम् । प्रभाते प्रथमं वासपूजा कार्या विचक्षणैः ।।९।। मध्याह्ने कुसुमैः पूजा, सन्ध्यायां धूपदीपकृत् । वामांसे धूपदाहः स्यादग्रतूरं तु संमुखम् ।१०।। अर्हतो दक्षिणे भागे, दीपस्य विनिवेशनम् । ध्यानं तु दक्षिणे भागे, चैत्यानां वन्दनं तथा ।।११।। हस्तात्प्रस्खलितं क्षितौ निपतितं लग्नं क्वचित्-पादयोर्यन्मूोर्ध्वगतं धृतं कुवसनैर्नामेरधो यद् धृतम् । स्पृष्टं दुष्टजनैर्घनैरभिहतं यद्दषितं कीटकैस्त्याज्यं तत्कुसुमं दलं फलमथो भक्तैर्जिनप्रीतये ।।१२।। नैकपुष्पं द्विधा कुर्यान्न छिन्द्यात्कलिकामपि । चम्पकोत्पलभेदेन, भवेद्दोषो विशेषतः ।।१३।। . गन्धधूपाक्षतैः स्रग्भिः, प्रदीपैर्बलिवारिभिः । प्रधानैश्च फलैः पूजा, विधेया श्रीजिनेशितुः ।।१४ ।। शान्तौ श्वेतं तथा पीतं, लाभे श्याम पराजये । मङ्गल्लार्थे तथा रक्तं, पञ्चवर्णं च सिद्धये ।।१५।। पञ्चामृतं तथा शान्तौ, दीपः स्यात्सघृतैर्गुडैः । वह्नौ लवणनिक्षेपः, शान्त्यै तुष्ट्यै प्रशस्यते ।।१६।।