SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 39 धर्मसंग्रह भाग-४ / द्वितीय अधिकार | दो-५१ स्नपनकाले च-'बालत्तणंमि सामिय!, सुमेरुसिहरंमि कणयकलसेहिं तिअसासुरेहि ण्हविओ, ते धन्ना जेहि दिट्ठोऽसी'त्यादि चिन्त्यम् । पूजाक्षणे च मुख्यवृत्त्या मौनमेव कार्य, तदशक्तौ सावद्यं वचस्त्याज्यमेव अन्यथा नैषेधिकीकरणनैरर्थक्यापत्तिः, कण्डूयनाद्यपि हेयमेव, यतः"कायकण्डूअणं वज्जे, तहा खेलविगिचणं ।। थुइथुत्तभणणं च(चेव), पूअंतो जगबंधुणो ।।१।।" [श्राद्धदिन. गा. ५८] ततः सुयत्नेन बालककूर्चिकां व्यापाय्यॆकेनाङ्गरूक्षणेन सर्वतो निर्जलीकृत्य द्वितीयेन च धूपितमृदूज्ज्वलेन तेन मुहुः मुहुः सर्वतः स्पृशेत्, एवमङ्गरूक्षणद्वयेन सर्वप्रतिमा निर्जलीकार्याः । यत्र यत्र स्वल्पोऽपि जलक्लेदः तिष्ठति तत्र तत्र श्यामिका स्यादिति सा सर्वथा व्यपास्यते न च पञ्चती चतुर्विंशतिपट्टकादौ मिथः स्नात्रजलस्पर्शादिना दोष आशङ्क्यो, यदाहुः"रायप्पसेणइज्जे, सोहम्मे सूरिआभदेवस्स..। जीवाभिगमे विजयापुरीइ विजयाइदेवाणं ।।१।। भिंगाइलोमहत्थयलूहणयाधूवदहणमाईअं । पडिमाणं सकहाण य, पूआए इक्कयं भणिअं ।।२।। निव्वुअजिणिंदसकहा, सग्गसमुग्गेसु तिसुवि लोएसु । अन्नोन्नं संलग्गा, ण्हवणजलाईहिं संपुट्ठा ।।३।। पुव्वधरकालविहिआ, पडिमाइ संति तिसु वि खित्तेसु । वत्तक्खा १ खेत्तक्खा २ महक्खयागं च दिट्ठा य ।।४।।" [संबोध. देवाधि. १७५-७] गंथदिट्ठत्ति-ग्रन्थे-प्रतिष्ठाषोडशकादौ दृष्टा, तदुक्तं"व्यक्त्याख्या खल्वेका, क्षेत्राख्या चापरा महाख्या च । यस्तीर्थकृद्यदा किल, तस्य तदाद्येति समयविदः ।।१।। ऋषभाद्यानां तु तथा, सर्वेषामेव मध्यमा ज्ञेया । सप्तत्यधिकशतस्य तु, चरमेह महाप्रतिष्ठेति ।।२।।" [षोडशक ८।२-३] इत्थं च एकस्याहतः प्रतिमा व्यक्त्याख्या १, एकत्र पट्टादौ चतुर्विंशतिः प्रतिमाः क्षेत्राख्या २, एवं सप्ततिशतप्रतिमा महाख्या ३ । "मालाधराइआणवि, धुवणजलाई फुसेइ जिणबिंबं । पुत्थयपत्ताईणवि, उवरुवरिं फरिसणाईअं ।।५।।
SR No.022042
Book TitleDharm Sangraha Part 04
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages218
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy