________________
૬૨
धर्मसंग्रह भाग-3 / द्वितीय अधिकार | cs-39 तथा प्रमादेन प्रमादस्य वाऽऽचरणं प्रमादाचरणमिति प्रमादश्च-“मज्जं विसयकसाया, णिद्दा विकहा य पञ्चमी भणिय"त्ति [उत्तराध्ययननियुक्तिः गा. १८०] पञ्चविधस्तदाचरणमपि वर्ण्यमेव, एतत्प्रपञ्चो योगशास्त्रे यथा - "कुतूहलाद् गीतनृत्ते, नाटकादिनिरीक्षणम् । कामशास्त्रप्रसक्तिश्च, द्यूतमद्यादिसेवनम् ।।१।। जलक्रीडान्दोलनादिविनोदो जन्तुयोधनम् । रिपोः सुतादिना वैरं, भक्तस्त्रीदेशराटकथा ।।२।। रोगमार्गश्रमौ मुक्त्वा, स्वापश्च सकलां निशाम् । एवमादि परिहरेत्, प्रमादाचरणं सुधीः ।।३।।" [३/७८-८०]
वृत्तिलेशो यथा-कौतुकानिरीक्षणं तेन तेनेन्द्रियेण यथोचितं विषयीकरणम्, कुतूहलग्रहणाज्जिनयात्रादौ प्रासङ्गिकनिरीक्षणे च न प्रमादाचरणम् तथा कामशास्त्रे-वात्स्यायनादिकृते प्रसक्तिः-पुनः पुनः शीलनम् द्यूतमद्ये प्रसिद्धे, आदिशब्दान्मृगयादि तस्य सेवनं परिशीलनम् १ ।
जलक्रीडा-तडागजलयन्त्रादिषु मज्जनोन्मज्जनशृङ्गिकाच्छोटनादिरूपा, तथा आन्दोलनं वृक्षशाखादौ खेलनम्, आदिशब्दात्पुष्पावचयादि तथा जन्तूनां कुक्कुटादीनां योधनं परस्परेणाहननम्, रिपोः संबन्धिना पुत्रपौत्रादिना वैरम्, अयमों-येन तावत्कथञ्चिदायातं वैरं तद्यः परिहर्तुं न शक्नोति, तस्यापि पुत्रपौत्रादिना यद्वैरं तत् प्रमादाचरणम् ।
भक्तकथा यथा-इदं चेदं मांस्पाकमाषमोदकादि साधु भोज्यम्, साध्वनेन भुज्यते, अहमपि चेदं भोक्ष्ये इत्यादिरूपा १ । स्त्रीकथा यथा स्त्रीणां नेपथ्याऽङ्गहारहावभावादिवर्णनरूपा-“कर्णाटी सुरतोपचारचतुरा लाटा विदग्धा प्रिये" [ ] त्यादिरूपा वा २ । तथा देशकथा यथा-“दक्षिणापथः प्रचुरान्नपानः स्त्रीसम्भोगप्रधानः, पूर्वदेशो विचित्रवस्तुगुडखण्डशालिमद्यादिप्रधानः, उत्तरापथे शूराः पुरुषाः, जविनो वाजिनो, गोधूमप्रधानानि धान्यानि, सुलभं कुङ्कुमम्, मधुराणि द्राक्षादाडिमकपित्थादीनि, पश्चिमदेशे सुखस्पर्शानि वस्त्राणि, सुलभा इक्षवः, शीतं वारी"त्यादि ३ । राजकथा यथा-"शूरोऽस्मदीयो राजा, सधनाश्चेडा, गजपतिौडः, अश्वपतिस्तुरुष्कः” इत्यादि ४ एवं प्रतिकूला अपि भक्तादिकथा वाच्याः [तुला योगशास्त्र टीका प. ४७३-४] इति मद्यादिपञ्चविधप्रमादस्य प्रपञ्चः ।
तथा तत्रैव - "विलासहासनिष्ठ्यूतनिद्राकलहदुष्कथाः । जिनेन्द्रभवनस्यान्तराहारं च चतुर्विधम् ।।१।।" [योगशास्त्रे ३/८१] इति । "जिनेन्द्रभवनस्य मध्ये विलासं कामचेष्टाम्, हासं-कहकहध्वानं हसनम्, निष्ठ्यूतं निष्ठीवनम्, कलहं=राटीम्,