SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह भाग-3 /द्वितीय अधिकार | Als-39 PCोधार्थ: તે અનર્થદંડ અપધ્યાન, પાપકર્મનો ઉપદેશ, હિંસકનું અર્પણ અને પ્રમાદનું આચરણ એ પ્રમાણે ચાર પ્રકારનો ભગવાન વડે કહેવાયો છે. ll૧૬ll टीs: 'स' अनर्थदण्डः 'अपध्यानं' 'पापकर्मोपदेशो' 'हिंसकार्पणं' 'प्रमादाचरणं' च 'इति' एवंप्रकारैश्चतुर्विधः 'अर्हद्भिः' जिनैः 'प्रोक्तः' प्रज्ञप्तः, यतः सूत्रम् - “अणत्थादंडे चउव्विहे पण्णत्ते तंजहा - अवज्झाणायरिए, पमायायरिए, हिंसप्पदाणे, पावकम्मोवएसे अ" त्ति । [आवश्यक मूलसूत्र ४५] तत्राप्रशस्तं यत् ध्यानस्थिराध्यवसानलक्षणं तदपध्यानम्, तच्चातरौद्रभेदाद्विधा, तत्र ऋतं-दुःखं तत्र भवमातम्, यदि वा आतिः-पीडा यातनं च तत्र भवमार्त्तम् । रोदयति परानिति रुद्रो दुःखहेतुस्तेन कृतं तस्य वा कर्म रौद्रम्, एतत्परिमाणं चान्तमुहूर्त्तम्, यतो हेमसूरिपादाः - “वैरिघातो नरेन्द्रत्वं, पुरघाताग्निदीपने । · ख़(खे)चरत्वाद्यपध्यानं, मुहूर्तात्परतस्त्यजेत् ।।१।।" [योगशास्त्रे ३/७५] इति । तथा पातयति नरकादाविति पापम्, तत्प्रधानं तद्धेतुभूतं वा कर्म पापकर्म-कृष्यादि तस्योपदेशःप्रवर्तनवाक्यं पापकर्मोपदेशः । स च यथा - ___ 'क्षेत्रं कृष, वृषवृन्दं दमय, हयान् षण्डय, (शण्ढय) क्रथय शत्रून्, यन्त्रं वाहय, शस्त्रं सज्जय, पापोपदेशोऽयम्, एवं प्रत्यासीदति वर्षाकालो, दीयतां वल्लरेष्वग्निः, सज्जीक्रियतां हलफलादि, अतिक्रामति वापकालो, भृताः केदारा, गाह्यन्तां सार्द्धदिनत्रयमध्ये, उप्यन्तां च व्रीहयः, जातावयःस्था कन्यका विवाह्यतां शीघ्रम्, प्रत्यासीदन्ति प्रवहणपूरणदिवसाः प्रगुणीक्रियतां प्रवहणानि' इत्यादि सर्वोऽपि पापोपदेश उत्सर्गतः श्रावकेण त्याज्यः, अपवादतस्तु दाक्षिण्यादिविषये यतना विधेया । यतो योगशास्त्रे - "वृषभान् दमय क्षेत्रं, कृष षण्डय वाजिनः । दाक्षिण्याविषये पापोपदेशोऽयं न कल्पते ।।१।।" [३/७६] इति । तथा हिंसन्तीति हिंसका-हिंसोपकरणानि आयुधानलविषादयस्तेषामर्पणं दानं हिंसकार्पणम, हिंस्रमपि हि उत्सर्गतो न देयम्, अपवादतस्तु दाक्षिण्यादिविषये यतना कार्या । यतो योगशास्त्रे - "यन्त्रलाङ्गलशस्त्राऽग्निमुशलोलूखलादिकम् । दाक्षिण्याविषये हिंस्रं, नार्पयेत् करुणापरः ।।१।।" [३/७७] इति ।
SR No.022041
Book TitleDharm Sangraha Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages332
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy