SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ૨૧ धर्मसंग्रह भाग-3 /दितीय अधिकार | RIS-32-33-3४ “अन्तर्मुहूर्तात्परतः, सुसूक्ष्मा जन्तुराशयः । यत्र मूर्छन्ति तन्नाऽद्यं, नवनीतं विवेकिभिः ।।१।।" [योगशास्त्रे ३/३४] इति ४ । तथा उदुम्बरकेनोपलक्षितं पञ्चकं वट १ पिप्पलो २ दुम्बर ३ प्लक्ष ४ काकोदुम्बरी ५ फललक्षणं उदुम्बरकपञ्चकम्, मशकाकारसूक्ष्मबहुजीवनिचितत्वाद्वर्जनीयम् । यतो योगशास्त्रे"उदुम्बरवटप्लक्षकाकोदुम्बरशाखिनाम् । पिप्पलस्य च नाश्नीयात्फलं कृमिकुलाकुलम् ।।१।।" [३/४२] लोकेऽपि - "कोऽपि क्वापि कुतोऽपि कस्यचिदहो चेतस्यकस्माज्जनः, केनापि प्रविशत्युदुम्बरफलप्राणिक्रमेण क्षणात् । येनास्मिन्नपि पाटिते विघटिते विस्फोटिते त्रोटिते, निष्पिष्टे परिगालिते विदलिते निर्यात्यसौ वा नवा ।।१।।" ९ । तथा 'हिमं' तुहिनं तदप्यसङ्ख्येयाप्कायरूपत्वात् त्याज्यम् १० । 'विषम्' अहिफेनादि मन्त्रोपहतवीर्यमप्युदरान्तर्वतिगण्डोलकादिजीवघातहेतुत्वान्मरणसमये महामोहोत्पादकत्वाच्च हेयम् ११ । _ 'करका' द्रवीभूता आपः असङ्ख्याप्कायिकत्वात् वाः । नन्वेवमसङ्ख्याप्कायमत्वेनाभक्ष्यत्वे जलस्याप्यभक्ष्यत्वापत्तिः, इति चेत्सत्यम्, असङ्ख्यजीवमयत्वेऽपि जलमन्तरा निर्वाहाभावान तस्य तथोक्तिः १२ । तथा 'मृज्जातिः' सर्वापि मृत्तिका दर्दुरादिपञ्चेन्द्रियप्राण्युत्पत्तिनिमित्तत्वादिना मरणाद्यनर्थकारित्वात् त्याज्या, जातिग्रहणं खटिकादिसूचकम्, तद्भक्षणस्याऽऽमाश्रयादिदोषजनकत्वात्, मृद्ग्रहणं चोपलक्षणम्, तेन सुधाद्यपि वर्जनीयम्, तद्भक्षकस्यान्त्रशाटाद्यनर्थसम्भवात्, मृद्भक्षणे चासङ्ख्येयपृथिवीकायविराधनाद्यपि, लवणमप्यसङ्ख्यपृथिवीकायात्मकमिति सचित्तं त्याज्यम्, प्रासुकं ग्राह्यम्, प्रासुकत्वं चाग्न्यादिप्रबलशस्त्रयोगेनैव, नान्यथा, तत्र पृथिवीकायजीवानामसङ्ख्येयत्वेनात्यन्तसूक्ष्मत्वात्, तथा च पञ्चमाङ्गे १९ शतकतृतीयोद्देशके निर्दिष्टोऽयमर्थ:- . ___ "वज्रमय्यां शिलायां स्वल्पपृथिवीकायस्य वज्रलोष्टकेनैकविंशतिवारान् पेषणे सन्त्येके केचन जीवा ये स्पृष्टा अपि नेति" १३ । तथा रात्रौ नक्तं भोजनं भुक्तिः रात्रिभोजनम्, तदपि हेयम्, बहुविधजीवसम्पातसम्भवेनैहिक
SR No.022041
Book TitleDharm Sangraha Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages332
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy