SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ૨૪૬ धर्मसंग्रह भाग-3 / द्वितीय अधिकार | PRI5-५४ __एतौ द्वावपि प्रमादाचरितव्रतस्यातिचारी, प्रमादरूपत्वादेतयोः तथा भोगस्य उपलक्षणत्वादुपभोगस्य च-उक्तनिर्वचनस्य स्नानपानभोजनचन्दनकुङ्कुमकस्तूरिकावस्त्राऽऽभरणादे रितास्वस्वीयकुटुम्बव्यापारणापेक्षयाऽधिकत्वम्, अयमपि प्रमादाचरितस्यातिचारः विषयात्मकत्वादस्याः । इहापीयं सामाचारी आवश्यकचूाद्युक्ता-यदि उपभोगानि तैलाऽऽमलकादीनि बहूनि गृह्णाति, तदा तल्लौल्येन बहवः स्नातुं तडागादौ व्रजन्ति, ततश्च पूतरकादिवधोऽधिकः स्यात्, स्यादेवं ताम्बूलादिष्वपि विभाषा, न चैवं कल्पते, तत्र को विधिरुपभोगे? स्नानेच्छुना तावत् गृह एव स्नातव्यम्, नास्ति चेत्तत्र सामग्री तदा तैलाऽऽमलकैः शिरो घर्षयित्वा तानि च सर्वाणि शाटयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभिः स्नाति, तथा येषु पुष्पादिषु कुन्थ्वादयः सम्भवन्ति तानि परिहरति, एवं सर्वत्र वाच्यमिति तृतीयः ३ । . तथाऽधिक्रियते दुर्गतावात्माऽनेनेत्यधिकरणम्-उदूखलादिसंयुक्तं च अर्थक्रियायाः करणयोग्यम्, ततः संयुक्तं च तदधिकरणं चेति समासः, उदूखलेन मुशलम्, हलेन फालः, शकटेन युगम्, धनुषा च शरा इत्यादिरूपमित्यर्थः, तद्भावः संयुक्ताधिकरणत्वम्, एतच्च हिंस्रप्रदानव्रतस्यातिचारः । ___ अत्रापि वृद्धसम्प्रदायः-श्रावकेण हि संयुक्तान्यधिकरणानि न धारणीयानि, संयुक्ताधिकरणं हि यः कश्चिदाददीत, वियुक्ते तु तत्र परः सुखेन प्रतिषेधितुं शक्यत इति चतुर्थः ४ ।। तथा मुखमस्यास्तीति मुखरः-अनालोचितभाषी वाचाटस्तद्भावो मौखर्यं धाय॑ प्रायमसभ्यासम्बद्धबहुप्रलापित्वम्, अयं च पापोपदेशस्यातिचारः, मौखये सति पापोपदेशसम्भवादिति पञ्चमः ५ । “अपध्यानाचरितव्रते त्वनाभोगादिना अपध्याने प्रवृत्तिरतिचार इति स्वयमभ्यूह्यम्, कन्दर्पादयश्चाकुट्ट्या क्रियमाणा भङ्गा एवावसेया" [सू. १६३ प. ४३ बी] इति धर्मबिन्दुवृत्तौ इत्युक्ता गुणव्रतातिचाराः ॥५४।। टोडार्थ : कन्दर्पः ..... गुणव्रतातिचाराः ।। ४८६, दुस्स, मोती सतिशयता, संयुक्त सपिएमने મૌખર્ય આ પાંચ અતિચારો અનર્થદંડ વિરતિરૂપ ત્રીજા ગુણવ્રતમાં ભગવાન વડે કહેવાયા છે. alshi "जिनैः' श६ सध्यार छे. ते मतावा माटे 'जिनैरिति शेषः' म त छ. त्यां=4iय અતિચારોમાં, ૧. કન્દર્પ - કન્દપ=કામ, તેનો હેતુ અથવા તત્પધાન વાણીનો પ્રયોગ પણ કદર્પ છે. મોહની ઉદ્દીપક એવી વાણીની ક્રિયા કદર્પ છે, એ પ્રકારનો ભાવ છે.
SR No.022041
Book TitleDharm Sangraha Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages332
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy