________________
धर्भसंग्रह भाग-31द्वितीय मधिकार/Gोs-५४
૨૪૫
अवतरशिs:
इत्युक्ता भोगोपभोगव्रतातिचाराः, अथानर्थदण्डविरमणव्रतस्य तानाह - अवतरशिलार्थ :
આ પ્રમાણે પૂર્વમાં બતાવ્યા એ પ્રમાણે, ભોગપભોગવ્રતના અતિચારો કહેવાયા. હવે અનર્થદંડવિરમણવ્રતના તેઓને=અતિચારોને કહે છે – टोs:
प्रोक्तास्तुतीये कन्दर्पः, कौत्कुच्यं भोगभूरिता ।
संयुक्ताधिकरणत्वं, मौखर्यं च गुणव्रते ।।५४ ।। मन्वयार्थ :
तृतीये गुणव्रते=त्री गुप्रितमi, कन्दर्पः= कौत्कुच्यं दुय्य, भोगभूरिता मोती सतिशयता, संयुक्ताधिकरणत्वं संयुत म४ि२९irj, चमने, मौखर्यं=मौर्य, प्रोक्ताः मतिया पाया छ. ॥५४॥ श्लोजार्थ :
ત્રીજા ગુણવતમાં કન્દર્પ, કૌત્કચ્ય, ભોગભૂરિતા=ભોગોની અતિશયતા, સંયુક્ત અધિકરણપણું मने भौणर्य मतियारो हेवाया छे. ।।४।। टीम :
कन्दर्पः कौत्कुच्यं भोगभूरिता संयुक्ताधिकरणत्वं मौखर्यं चेति पञ्चातिचाराः 'तृतीये गुणव्रते' अनर्थदण्डविरतिरूपे प्रोक्ताः जिनैरिति शेषः ।
तत्र 'कन्दर्पः' कामस्तद्धेतुस्तत्प्रधानो वा वाक्प्रयोगोऽपि कन्दर्पः, मोहोद्दीपकं वाक्कर्मेति भावः इह चेयं सामाचारी-श्रावकेण न तादृशं वक्तव्यं येन स्वस्य परस्य वा मोहोद्रेको भवति, अट्टहासोऽपि न कल्पते कर्तुम्, यदि नाम हसितव्यं तदेषदेवेति प्रथमः १ ।
कुत्-कुत्सायां निपातः, निपातानामानन्त्यात् । कुत् कुत्सितं कुचति कुचभ्रूनयनौष्ठनासाकरचरणमुखविकारैः सङ्कुचतीति कुत्कुचस्तस्य भावः कौत्कुच्यम्-अनेकप्रकारा भण्डादिविडम्बनक्रियेत्यर्थः अथवा कौकुच्यमिति पाठः, तत्र कुत्सितः कुचः सङ्कोचादिक्रियाभाक् तद्भावः कौकुच्यं, अत्र च श्रावकस्य न तादृशं वक्तुं चेष्टितुं वा कल्पते, येन परे हसन्ति, आत्मनश्च लाघवं भवति, प्रमादात्तथाऽऽचरणे चातिचार इति द्वितीयः २ ।