SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह भाग-3 /द्वितीय अधिकार | CIS-3७ ૮૧ कृतव्यापारस्य स्वयमकरणेऽप्यनुमोदनात् । 'त्रिविधेन' इति करणे तृतीया, मणेणमित्यादि सूत्रोपात्तं विवरणम्, मनसा वचसा कायेन चेति त्रिविधेन करणेन, न करोमि न कारयामीति सूत्रोपात्तमेव द्विविधमित्यस्य विवरणम् । अत्र उद्देशक्रममुल्लङ्घ्य व्यत्यासेन निर्देशस्तु योगस्य करणाधीनतादर्शनार्थम् करणाधीनता हि योगानां करणभावे भावात्तदभावेऽभावाच्च योगस्य, 'तस्सेति तस्य अत्राधिकृतो योगः सम्बन्ध्यते, अवयवावयविभावलक्षणसम्बन्धे षष्ठीयम्, योगस्त्रिकालविषयस्तस्यातीतमवयवं 'प्रतिक्रमामि' निवर्ते प्रतीपं क्रमामीत्यर्थः, 'निन्दामि' जुगुप्से, 'गर्हामि' स एवार्थः, परं केवलमात्मसाक्षिकी गर्दा, भंते इति पुनर्गुरोरामन्त्रणं भक्त्यतिशयख्यापनार्थमपुनरुक्तम् अथवा सामायिकक्रियाप्रत्यर्पणाय पुनर्गुरोः सम्बोधनम् अनेन चैतत् ज्ञापितंसर्वक्रियावसाने गुरोः प्रत्यर्पणं कार्यमिति । उक्तं च भाष्यकारेण - "सामाइअपच्चप्पणवयणो वाऽयं भयंतसद्दोऽवि । सव्वकिरिआवसाणे, भणिअं पच्चप्पणमणेण ।।१।।" [विशेषावश्यकभाष्ये ३५७१] 'अप्पाण'मिति आत्मानम् अतीतकालसावद्ययोगकारिणं 'वोसिरामी ति व्युत्सृजामि, विशब्दो विविधार्थो विशेषार्थो वा, विविधं विशेषेण वा, भृशं त्यजामीत्यर्थः, सामायिकग्रहणकाले सावद्यात्मपूर्वपर्यायत्यागाद्रत्नत्रयात्मनवपर्यायोत्पादात्पर्यायपर्यायिणोः स्यादभिन्नत्वादहं नव्य उत्पन्नः, “आया खलु सामाइअं" [] इत्याधुक्तेः । अत्र च 'करेमि भंते सामाइअमिति वर्तमानस्य सावधयोगस्य, प्रत्याख्यामीत्यनागतस्य, 'तस्स भंते पडिक्कमामी'त्यतीतस्येति त्रैकालिकं प्रत्याख्यानमुक्तमिति त्रयाणां वाक्यानां न पौनरुक्त्यम् । उक्तं च “अईअं निंदामि, पडुप्पन्नं संवरेमि, अणागयं पच्चक्खामि" [पक्षिकसूत्रे] त्ति । __ अत्र च दण्डके सामान्यनियमग्रहणेऽपि विवक्षातः परम्पराप्रामाण्याच्च जघन्यतोऽपि मुहूर्त तत्कर्त्तव्यम्, तथा प्रतिक्रमणसूत्रचूर्णिः - "जाव नियमं पज्जुवासामित्ति-जइवि सामन्नवयणमेअंतहावि जहन्नओऽवि अंतोमुहुत्तं नियमे ठायव्वं, परओऽवि समाहीए ठायव्वं ।" इति । एवं कृतसामायिक ईर्यापथिक्याः प्रतिक्रामति, पश्चादागमनमालोच्य यथाज्येष्ठमाचार्यादीन वन्दते पुनरपि गुरूं वन्दित्वा प्रत्युपेक्षितासने निविष्टः शृणोति, पठति, पृच्छति वा, एवं चैत्यभवनेऽपि द्रष्टव्यम्, यदा तु पौषधशालायां स्वगृहे वा सामायिकं गृहीत्वा तत्रैवाऽऽस्ते, तदा गमनं नास्ति ।
SR No.022041
Book TitleDharm Sangraha Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages332
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy