________________
ધર્મસંગ્રહ ભાગ-૨ / દ્વિતીય અધિકાર / બ્લોક-૨૨
૧૩૧
दीपकाः प्रभासकाः, उत्तमाः प्रधानाः, भूषणानि एतैः सम्यक्त्वमलङ्क्रियत इति भावः । लक्षणानि पञ्च व्याख्यातानि ।
षड्विधयतनायाम्-अन्यतीर्थिकान् परदर्शनिनः परिव्राजकभिक्षुभौतिकादीन्, अन्यतीर्थिकदेवान् रुद्रविष्णुयक्षादीन् तथा स्वदेवान् अर्हत्प्रतिमालक्षणान् कुतीर्थिकैदिगम्बरादिभिर्गृहीतान् भौतिकादिभिः परिगृहीतान्महाकालादीन् नो-नैव, वन्दे वा १ । न नमस्यामि २, तद्भक्तानां मिथ्यात्वस्थिरीकरणात् । तत्र वन्दनं शिरसाऽभिवादनम्, नमस्करणं प्रमाणपूर्वं प्रशस्तध्वनिभिर्गुणोत्कीर्तनम् तथाऽन्यतीर्थिकैः पूर्वमनालप्तः सन्नवालपामि ३, नापि संलपामि, तत्रेषद्भाषणमालापः, मुहुर्भाषणं संलापः ४ । तत्संभाषणे हि तैः सह परिचयात् प्रतिक्रियाश्रवणदर्शनादिभिर्मिथ्यात्वप्रसक्तिरपि स्यादेव तथा तेषामन्यतीर्थिकाणां न ददामि अशनादिकम् अनुकम्पां विहाय, अनुकम्पायाश्च कुत्राप्यनिषेधात्, यत उक्तम्"सव्वेहिपि जिणेहिं, दुज्जयजिअरागदोसमोहेहिं । सत्ताणुकंपणट्ठा, दाणं न कहिं वि पडिसिद्धं ।।१।।" ५।। तथा तेषां परतीर्थिकदेवानां तत्प्रतिगृहीतजिनप्रतिमानां च पूजानिमित्तं नैव प्रेक्ष्यामि गन्धपुष्पादिकम्, आदिशब्दाद्विनयवैयावृत्त्ययात्रास्नानादिकम् ६, एताभिः षड्भिर्यतनाभिर्यतमानः सम्यक्त्वं नातिक्रामतीति ।
आकारषट्के-अभियोजनमभियोगोऽनिच्छतोऽपि व्यापारणम्, तत्र राज्ञो नृपादेरभियोगो राजाभियोगः १ । गणः स्वजनादिसमुदायस्तस्याभियोगो गणाभियोगः २ । बलं हठप्रयोगस्तेनाभियोगः ३ । सुरस्य कुलदेवतादेरभियोगः ४ । कान्तारमरण्यं तत्र वृत्तिवर्त्तनं निर्वाहः कान्तारवृत्तिर्यद्वा कान्तारमपि बाधाहेतुत्वादिह बाधात्वेन विवक्षितं तेन कारणेन बाधया वृत्तिः प्राणवर्त्तनरूपा कान्तारवृत्तिः कष्टेन निर्वाह इतियावत् ५ । गुरवो मातृपितृप्रभृतयः यदुक्तम् - "माता पिता कलाचार्य, एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गस्सतां मतः ।।१।।" [योगबिन्दु ११०] तेषां निग्रहो निर्बन्धः ६ । तदेताः षट् छिण्डिका अपवादरूपा जिनशासने भवन्ति । . इदमत्र तात्पर्यम्-प्रतिपन्नसम्यक्त्वस्य परतीर्थिकवन्दनादिकं निषिद्धम्, तद्राजाभियोगादिभिरेभिः कारणैर्भक्तिवियुक्तो द्रव्यतः समाचरन्नपि सम्यक्त्वं नाभिचरतीति ।
षड्भावनायां-द्विषट्कस्यापि द्वादशभेदस्यापि पञ्चाणुव्रतत्रिगुणव्रतचतुःशिक्षाव्रतरूपधर्मस्य चारित्रविषयस्य इदं सम्यक्त्वं मूलमिव मूलं कारणमित्यर्थः, परिकीर्तितं जिनैरिति सर्वत्र संबन्धः ।