________________
ધર્મસંગ્રહ ભાગ-૧ | પ્રથમ અધિકાર | શ્લોક-૫ થી ૧૪
.
પ્રથમ અધિકાર છે
मवतरणि:
तत्राद्यं भेदं दशभिः श्लोकैर्दर्शयति - अवतरशिक्षार्थ :
ત્યાં ગૃહસ્થધર્મના બે ભેદો બતાવ્યા ત્યાં, આવભેદ=સામાન્યથી ગૃહસ્થ ધર્મના પ્રથમભેદને, દસ શ્લોકો વડે ગ્રંથકારશ્રીશ્રી બતાવે છે –
Cोड:
तत्र सामान्यतो गेहिधर्मो न्यायार्जितं धनम् । वैवाह्यमन्यगोत्रीयैः, कुलशीलसमैः समम् ।।५।। शिष्टाचारप्रशंसारिषड्वर्गत्यजनं तथा । इन्द्रियाणां जय उपप्लुतस्थानविवजनम् ।।६।। सुप्रातिवेश्मिके स्थानेऽनतिप्रकटगुप्तके । अनेकनिर्गमद्वारं गृहस्य विनिवेशनम् ।।७।। पापभीरूकता ख्यातदेशाचारप्रपालनम् । सर्वेष्वनपवादित्वं नृपादिषु विशेषतः ।।८।। आयोचितव्ययो वेषो, विभवाद्यनुसारतः । मातापित्रर्चनं सङ्गः सदाचारैः कृतज्ञता ।।९।। अजीर्णेऽभोजनं काले भुक्तिः सात्म्यादलौल्यतः । वृत्तस्थज्ञानवृद्धार्हा गर्हितेष्वप्रवर्तनम् ।।१० ।। भर्त्तव्यभरणं दीर्घदृष्टिधर्मश्रुतिर्दया । अष्टबुद्धिगुणैर्योगः पक्षपातो गुणेषु च ।।११।।