________________
૧૦૪
धर्मसंग्रह भाग-१ / प्रथम मधिकार | -१७ लेखनीयं भुवनेश्वरवचनम्, कर्त्तव्यो मङ्गलजापः, प्रतिपत्तव्यं चतुःशरणम्, गर्हितव्यानि दुष्कृतानि, अनुमोदनीयं कुशलम्, पूजनीया मन्त्रदेवताः, श्रोतव्यानि सच्चेष्टितानि, भावनीयमौदार्यम्, वर्तितव्यमुत्तमज्ञाने(ते)न । एवंभूतस्य येह प्रवृत्तिः सा सर्वैव साध्वी, मार्गानुसारी ह्ययं नियमादपुनर्बन्धकादिः, तदन्यस्यैवंभूतगुणसम्पदोऽभावात्, अत आदित आरभ्यास्य प्रवृत्तिः सत्प्रवृत्तिरेव नैगमानुसारेण चित्रापि प्रस्थकप्रवृत्तिकल्पा, तदेतदधिकृत्याहुः - "कुठारादिप्रवृत्तिरपि रूपनिर्माणप्रवृत्तिरेव," []
तद्वदादिधार्मिकस्य धर्मे कात्स्न्येन तद्गामिनी न तद्बाधिनीतिहार्दाः, तत्त्वाविरोधकं हृदयमस्य, ततः समन्तभद्रता, तन्मूलत्वात्सकलचेष्टितस्य, एवमतोऽपि विनिर्गतं तत्तद्दर्शनानुसारतः सर्वमिह योज्यं सुप्तमण्डितप्रबोधदर्शनादि, न ह्येवं प्रवर्त्तमानो नेष्टसाधक इति । भग्नोऽप्येतद्यत्नलिङ्गोऽपुनर्बन्धक इति तं प्रत्युपदेशसाफल्यम् । नानिवृत्ताधिकारायां प्रकृतावेवंभूत इति कापिलाः, न अनवाप्तभवविपाक इति च सौगताः, अपुनर्बन्धकास्त्वेवंभूता इति जैना इति ।" [ललितविस्तरायां प्रान्ते]
अपुनर्बन्धकलक्षणं चेदं प्रसङ्गेनात्रावसेयम् - "पावं ण तिव्वभावा, कुणइ ण बहु मन्नई भवं घोरं । उचिअट्ठिइं च सेवइ, सव्वत्थवि अपुणबंधोत्ति ।।१।। [पञ्चाशक ३/४, योगशतक गा.१३].
एतद्वत्तिर्यथा-"पापमशुद्ध कर्म तत्कारणत्वाद्धिंसाद्यपि पापं तत्, "न" नैव, तीव्रभावाद्गाढसंक्लिष्टपरिणामात्, "करोति" अत्यन्तोत्कटमिथ्यात्वादिक्षयोपशमेन लब्धात्मनैर्मल्यविशेषत्वात्, तीव्रतिविशेषणादापन्नम् अतीव्रभावात् करोत्यपि तथाविधकर्मदोषात् । तथा "न बहु मन्यते" न बहुमानविषयीकरोति, “भवं" संसारं, “घोरं" रौद्रं, घोरत्वावगमात्, तथा उचितस्थितिमनुरूपप्रतिपत्तिं, चशब्दः समुच्चये, “सेवते" भजते कर्मलाघवात्, सर्वत्राप्यास्तामेकंत्र देशकालावस्थापेक्षया समस्तेष्वपि देवाऽतिथि-माता-पितृप्रभृतिषु, मार्गानुसारिताभिमुखत्वे मयूरशिशुदृष्टान्ताद् । “अपुनर्बन्धक" उक्तनिर्वचनो जीवः, “इति" एवंविधक्रियालिङ्गो भवतीत्यलं प्रसङ्गेन" [पञ्चाशकवृत्तिः प. ५४] ॥१७॥ टीमार्थ :
'सः' ..... प्रसङ्गेन । पूर्वमा रेता गुए 43 उत्तरोत्तर गुगनी वृद्धिनी योग्यतापामो ગૃહસ્થ, આદિધાર્મિક છે=પ્રથમ જ આરંભ કરાયેલા એવા સ્થલધર્મના આચારપણાને કારણે આદિધાર્મિક સંજ્ઞાથી પ્રસિદ્ધ છે. અને તે=આદિધાર્મિક એવો ગૃહસ્થ, તે-તે તંત્રો શાસ્ત્રો, તેને અનુસારથી ચિત્ર=વિચિત્ર, આચારવાળો છે; કેમ કે ભિન્ન આચારમાં રહેલા પણ=જૈન દર્શનથી ભિન્ન એવા અવ્યદર્શનના આચારમાં રહેલા પણ, અંતઃવિશુદ્ધિવાળાઓના=અસદ્ગહ વગર ધર્મ પ્રત્યેના વલણને અનુકૂળ मेवी यितशुदियावोनस, सनत्वनो भविशेष छ. 'हि'=d रथी, अधुनsh તાના સ્વરૂપપણું હોવાથી=અપુતબંધકનું ભિન્નભિન્ન સ્વરૂપ હોવાથી, તે તે દર્શનમાં કહેવાયેલી પણ