________________
१०३
धर्मसंग्रह भाग-१ / प्रथम अधिकार | दो-१७ Cोड:
स आदिधार्मिकश्चित्रस्तत्तत्तन्त्रानुसारतः ।
इह तु स्वागमापेक्षं, लक्षणं परिगृह्यते ।।१७।। मन्वयार्थ :. स-d=पूर्वभi vialस गुपोथी उत्तरोत्तर गुगनी वृद्धिती योग्यतावाणो वो 94, तत्तत्तन्त्रानुसारतः=d- तंत्र अनुसारथी=d- न अनुसारथी चित्र:=पियन मायाराणी, आदिधार्मिकः=REAlfम. तु=qणी इह-81=UHHi=धना स्व३५। ३ता प्रममi, स्वागमापेक्षं स्वागमती अपेक्षावामु लक्षणं=MALL, परिगृह्यते=U& राय छे. ॥१७॥ दोहार्थ :
તે તે દર્શનના અનુસારથી વિચિત્ર આચારવાળો તે આદિધાર્મિક છે. વળી અહીં ધર્મના સ્વરૂપના નિરૂપણના પ્રક્રમમાં, સ્વઆગમની અપેક્ષાવાળું લક્ષણ ગ્રહણ કરાય છે. ll૧૭ll टी। :
'सः' पूर्वोक्तगुणैरुत्तरोत्तरगुणवृद्धियोग्यतावान् ‘आदिधार्मिकः' प्रथममेवारब्धस्थूलधर्माचारत्वेनादिधार्मिकसंज्ञया प्रसिद्धः, स च तानि २ तन्त्राणि शास्त्राणि तदनुसारतश्चित्रो विचित्राचारो भवति, भिन्नाचारस्थितानामप्यन्तःशुद्धिमतामपुनर्बन्धकत्वाविरोधात्, अपुनर्बन्धकस्य हि नानास्वरूपत्वात् तत्तत्तन्त्रोक्ताऽपि मोक्षार्था क्रिया घटते, तदुक्तं योगबिन्दौ -
“अपुनर्बन्धकस्यैवं, सम्यग्नीत्योपपद्यते । तत्तत्तन्त्रोक्तमखिलमवस्थाभेदसंश्रयाद् ।।१।।" [गा. २५१] इति । . 'इह तु' प्रक्रमे 'स्वागमापेक्षं' स्वागमानुसारि लक्षणं' व्यञ्जकं प्रक्रमादादिधार्मिकस्य 'परिगृह्यते' आश्रीयते, यो ह्यन्यैः शिष्टबोधिसत्त्वनिवृत्तप्रकृत्याधिकारादिशब्दैरभिधीयते स एवास्माभिरादिधार्मिकाऽपुनर्बन्धकादिशब्दैरिति भावः । लक्षणमित्यत्रैकवचनं जात्यपेक्षम्, तल्लक्षणसम्पादनविधिश्चायमुक्तो ललितविस्तरायाम् -
"परिहर्त्तव्योऽकल्याणमित्रयोगः, सेवितव्यानि कल्याणमित्राणि, न लङ्घनीयोचितस्थितिः, अपेक्षितव्यो लोकमार्गः, माननीया गुरुसंहतिः, भवितव्यमेतत्तन्त्रेण, प्रवर्तितव्यं दानादौ, कर्त्तव्योदारपूजा भगवताम्, निरूपणीयः साधुविशेषः, श्रोतव्यं विधिना धर्मशास्त्रम्, भावनीयं महायत्नेन, प्रवर्तितव्यं विधानतः, अवलम्बनीयं धैर्यम्, पर्यालोचनीया आयतिः, अवलोकनीयो मृत्युः, भवितव्यं परलोकप्रधानेन, सेवितव्यो गुरुजनः, कर्त्तव्यं योगपटदर्शनम्, स्थापनीयं तद्रूपादि चेतसि, निरूपयितव्या धारणा, परिहर्त्तव्यो विक्षेपमार्गः, यतितव्यं योगसिद्धौ, कारयितव्या भगवत्प्रतिमा,