SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १८) શ્રી નિર્ણય પ્રભાકર સાતવાદ श्लाघते परमार्थानभिज्ञाः प्रभूततरप्राणिनां तत्प्रशंसाव्दारेण वधं प्राणातिपातं इच्छंति, तद्दानस्य प्राणातिपातमंतरेणानुपपत्ते येपि च किल 'सूक्ष्मधियो वयं' इत्याद्येव मन्यमाना आगमसद्भावानभीज्ञाः प्रतिषेधयंति तेष्यगीतार्थाः, प्राणिनां वृतिच्छेदवर्तनोपायविघ्नं कुर्वंतीति तदेवं राज्ञा अन्येन वेश्वरेण कूपतटागयागसत्रदानोद्यतेन सद्भावपृष्टैर्मुमुक्षुमिर्यद्विधेयं तद्दर्शयितुमाह॥ दुहओ वि ण भासंति अत्थि वा नत्थि वा पुणो । आयरस्सराहेरयाणं निव्वाणं पाउणंति ते २१ ॥ वृति: यद्यस्ति पुण्यमित्येवमूचुस्ततोनंतानां सत्वांनां सूक्ष्माणां बादराणां च सर्वदा प्राणत्याग एव स्यात्, प्रीणनमात्रं पुनः स्वल्पकालीयमतोस्तीति न वक्तव्यं, नास्ति पुण्यमित्येवं प्रतिषेधेपि तदर्थिनामंतरायः स्यादित्यतो द्विधाप्यस्ति नास्ति वा पुण्यमित्येवं. मुमुक्षवः साधवः पुनर्न भाषते । किंतु पृष्ठै : साधुभिर्मोनमाश्रयणीयं। निर्बन्धेस्माकं द्विचत्वारिंशद्दोषवर्जिते आहार एव कल्पेत, एवंविधविषये मुमुक्षूणां अधिकार एव नास्तीत्युक्तं चसत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्वा प्रकामं, विच्छिन्नाशेषतृष्णाः प्रमुदितमनसः प्राणिसार्या भवंति । शेषं नीते जलौघे दिनकरकिरणैर्यात्यनंता विनाशं, तेनोदासीनभावं व्रजति मुनिगणः कूपवप्रादिकार्ये ॥ १ ॥ तदेवमुभयरजसः कर्मण आयो-लाभो भवत्यतस्तमायं रजसो मौनेनानवद्यभाषणेन वा हित्वा - त्यक्त्वा तेऽनवद्यभाषिणो निर्वाणं मोक्षं प्राप्नुवंतीति ॥ स . पा[ यह અભિપ્રાય હૈ કિ નિરવદ્યભાષાકે બોલને વાલે મુનિ હૈ, ઉનકે કુવા પ્રમુખ . ખોદનેકા ફલ પૂછે ઉસકો પુણ્ય પ્રરુપણ કરે તો પાપકે ભાગી હોતે હૈ, ઔર પાપ પ્રરુપણ કરે તો અંતરાય કરતે હૈ. ઇસ વાસ્તે મૌન ધારણ કરે. ઇસ પરભી કોઈ જ્યાદા આગ્રહ કરે તો કહૈ કિ ઐસે વિષયમેં હમારા અધિકાર નહીં ઇસસે યહ બાત સૂચિત હુઈ કિ સાધૂ જિસકા ફલ શુભ પ્રરુપણ
SR No.022035
Book TitleZaverabdhi Granthtrayi Sanuwad Nirnay Prabhakar Jinmurtipradip Jinbhakti Prakash
Original Sutra AuthorN/A
AuthorNarendrasagarsuri
PublisherShasankantakoddharaksuri Jain Gyanmandir
Publication Year2007
Total Pages112
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy