________________
-
(१८
પૂ. ઝવેરાબ્ધિ ગ્રન્થત્રયી. સાનુવાદ ४२ते है और पूयणवत्तियाए सक्कारवत्तियाए सम्माणवत्तियाए त्यहि ५४२3 पू. निमित्त इस. १७२२२२॥ याइते भी है। यदुक्तं आवश्यक बृहद्वृत्तौ ॥ पूयणवत्तियाए ति पूजनप्रत्ययं, सत्कारनिमित्तं, तत्र पूजनं गंधमाल्यादिभिरभ्यर्चनं, तथा सक्कारवतियाएत्तिसत्कारप्रत्ययं-सत्कारनिमित्तं, तत्र प्रवरवरवस्त्राभरणादिभिरभ्यर्चनं सत्कारः । आह- यदि पूजनसत्कारप्रत्ययं कायोत्सर्गः क्रियते ततस्तावेव कस्मान्न क्रियते ? उच्यते, द्रव्यस्तवत्वादप्राधान (धान्य) त्वादुक्तं च दव्वत्थओ भावत्थओ इत्यादि ॥ अतः श्रावकाः पूजनसत्कारावपि कुर्वत्येव, साधवस्तु प्रशस्ताध्यवसायनिमित्तमेवमभिदधतः ॥ अर्थ : ॥ पून - ગંધ માલા પ્રમુખ કરકે હોતી હૈ ઓર સત્કાર – વસ્ત્ર આભરણાદિકરો હોતા હૈ. ઉનકે કરનેસે જો ફલ હોતા હૈ સો મુજકું કાઉસગ્ગસે હો. ઈહાં કોઈ પ્રશ્ન કરતા હૈ કિ પૂજા સત્કાર નિમિત્ત જો કાઉસ્સગ્ગ કરતે હૈ તો વહી ક્યું નહીં કરતે હો ? ઇસ પર સમાધાન દેતે હૈ - વહ દ્રવ્યસ્તવ હૈ, ઇસસે અપ્રધાન હૈ. અર્થાત પુષ્પાદિ સ્પર્શ કરનેકા સાધુર્ક અધિકાર નહી હૈ. ઇસસે શ્રાવક તો પૂજા સત્કાર કરતે હી હૈ ઓર સાધુ તો ઉત્કૃષ્ટ શુભ અધ્યવસાયકે નિમિત્ત એસા કહતે હૈ
सी. विशेष मुलासा षडावश्यकलघुवृति में भी यिा है. सो पा लिमते है .पूअणवत्तिआए पूजनं- गंधमाल्यादिभिरभ्यर्चनं तत्प्रत्ययं, सक्कारवत्तियाए सत्कारो वस्त्राभरणादिभिः पूजनं तत्प्रत्ययं, नन्वेतौ पूजनसत्कारौ द्रव्यस्तवत्वात्साधोः छज्जीवनिकायसंजमो इत्यादि वचनप्रामाण्यात् कथनानुचितौ, श्रावकस्य तु साक्षात्तौ कुर्वतः कायोत्सर्गद्वारेण तत्प्रार्थने कथं न नैरर्थक्यं ? उच्यते साधोव्यस्तवनिषेधः स्वयंकरणमाश्रित्य, न तु कारणानुमती, यत्तो अकसिणपवत्तगाणमित्याधुपदेशदानतः कारणसद्भावो भगवता विशिष्ट- पूजादिदर्शन - प्रमोदादिनानुमतिरपि । यदुक्तं सुव्वइ य वयररिसिणा कारवणंपि