SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ શ્રી નિર્ણય પ્રભાકર સાતુવાદ . ઓર ફેર ભગવાનને મહાનિશીથજી સૂત્રમેં યહ કહા હૈ કિ મેરે પિછે કુછ અધિક ૧૨૫૦ વર્ષ બાદ શાસનમેં કિતનેક કુગુરુ હોગે પિણ સર્વ न डोगे तथा च तत्पाठः ॥ से भयवं केवइएणं कालेणं वहे (परे) कुंगुरू भविस्सिहित्ति ? गोयमा ! इओय अद्धतेरसण्हे . वाससयाणं साइरेगाणं समईक्वंताणं परओ भविंसु, से भयवं केणं अटेणं ? गोयमा ! तक्काल इड्डी-रस-साय-गारवसंगए ममकार- . अहंकारग्गहिए अंतो सयंज्जलंत बोदी अहमहति कयमाणसे अमुणियसमय सलमा(?) वेगणी (माणा) भविसुं, एएणं अद्वेणं, से भयवं ? किं सव्वेवि एवंविहे तक्कालं गणी भविसुं ? गोयमा ! एगंतेण नो सव्वे ॥ स. ५1830 12 यह अभिप्राय है मगवान निवाए पाह સાઢેબારસે વર્ષથે ભીતરકે આચાર્ય વા સાધુ હવે સો સર્વ શુદ્ધ ક્રિયાપાત્ર मात्मा. हुवे.. - ઈસસે ભી યહ વાત અર્થપત્તિ સૂચિત હુઈ કિ શ્રી મહાનિશીથસૂત્રક ૫. અધ્યયનમેં તીર્થકરકે સદેશ કહે હૈ ઔર ઉનકિ આજ્ઞા, તીર્થકરકી આજ્ઞા समान नही संधन ४२नी याडिमे तथा च तत्पाठः ॥ से भयवं किं तित्थयरसंतिअं आणं णाइक्कमिज्जा उयाहु आयरियसंतियं ? गोयमा ! चउव्विहा आयरिया भवंति तं जहा - नामायरिआ, ठवणायरिआ, दव्वायरिया, भावायरिया - तत्थणं जे ते भावायरिया ते तित्थयरसमा चेव दट्ठव्वा, तेसिं संति आणं णाइक्कमिज्जा ॥१॥ “દૂસરા વિચાર અબ કરતે હૈ કિ વ્યવહાર કિતને હૈ ? જિનકે अनुयायी प्रवृत्ति-मles या सेवन २री ती है. यदुक्तं भगवत्यां ८ शतके - ८ - उद्देशे ॥ कईविहेणं भंते ववहारे पण्णत्ता ? गोयमा ? पंच ववहारे पन्नते, तं जहा आगमे, सुत्ते, आणा, धारणा, जीए ॥ तद्वृतिर्यथा - व्यवहरणं व्यवहारो, मुमुक्षुप्रवृति - निवृतिरूप: इह तु तन्निबंधनत्वात्, ज्ञानविशेषोपि व्यवहारः, तत्रागम्यते
SR No.022035
Book TitleZaverabdhi Granthtrayi Sanuwad Nirnay Prabhakar Jinmurtipradip Jinbhakti Prakash
Original Sutra AuthorN/A
AuthorNarendrasagarsuri
PublisherShasankantakoddharaksuri Jain Gyanmandir
Publication Year2007
Total Pages112
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy