SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ શ્રી પ્રવચન પરીક્ષાનુવાદ ભાગ-૧ ★ ४१५ रुच्चति तं करिजति, से जधा वा अंबपेसिआति वा सूत्रापकाः, पेल्लिञ्जति वा पडिणीएणं, अविअ महिलाओ तुच्छाओ आहारादिलोभेणं 'तुच्छेणवि' गाहा कंठा, 'एतेहिं' गाहा कंठा, आह-ता को वच्चति ?, उच्यते, गणधरो, जो चरति सो तणं वहति, हत्थिस्स चारी हत्थी चैव समत्थो वहेउं एगसराए, एवं तस्स भरस्स गणधरो चैव समत्थो, अहवा जयहा हत्थिस्स अण्णे चैव महिसादिणो आणेति, एवमिहावि गणहरो दुक्खणो होज्जा तो अणो तग्गुण एव पडिलेहओ जाति, तं पुण केरिसं खेत्तं ? ' जत्थाधि' गाथाद्वयं कंटं । 'वसही' ति तत्थ वसही रिसा ? गुत्ता - वतिपरिखित्ता कुडुपरिखित्ता वा, गुत्तदुवारा सकवाडा, 'धणकुड्डा' गाहा कंठा, सिज्जायरो कुलपुत्तो सत्तमंतो जो ण केणवि खोभिजति, गंभीरो अचवलो, उच्चारपासवणारयणाए अंतो न किंचिवि भणति 'ओभासण 'त्ति एरिसो अजाण वसहि ओभासिजति, दिण्णाए भण्णति - जइ चिंतेसि मए धूआसुण्हाओ वा जहा सारक्खि अव्वाओ, जइ पडिजिति तो ठविजति, जइ अ अजाओ अब्भुधगच्छंति अण्णपरिवाडीए, 'णासण्ण' गाहा कंठा, 'भोइअ'गाथाद्वयं, सिज्जायरो एरिसो, अण्णपरिवाडीए 'विआरे' त्ति सण्णा -- भूमि उस्सग्गेणं पुरोहडे विजमाणे असत्तिए हिंडंति 'वी असबाहु' गाहा पुरोहडे विजमाणे अ जइ एहिजति, 'अणावात ' गाहा चउसुवि ४, अंतो चित्ति वइणीओ अब्भंतरे पुरोहडे ततिअथंडिलं आवाते असंलोगं वज्रेत्ता जति पढमे चउत्थे वा वोसरति, जो एम ततिआ अणुण्णाया, एसावि कुलयाणं इत्थिआणं जाऽऽवाता असंलोगा सा ततिए पुव्वद्धं तत्थ विधवा, आह- किं पुण पढमं बीअं चउत्थं थंडिलं अंतो पडिसिद्धं ?, उच्यते - ' जत्तो ' गाहा, एतोवि अप्पसारिअंति काउं पढमबीआणि ओमाणी वच्चंति, दुस्सीला वेसित्थिणपुसंत्ति 'चारभड' पुव्वद्धं एते दुस्सीला, उब्भामइगमहिलाणं वेसित्थीणं नपुंसगाण य अद्धाए पढमबितिएसु थंडिलेसु एति घोडा चट्टा सोवगा परिअट्टागा त्ति हावित्ता सिं हेडाउवासणं पुव्वद्धं तेंसि अप्पसारिअंति काउं पढमे थंडिले गच्छंति, तेरिच्छंति वाणरपच्छद्धं, एते वि उवसग्गंति, एवं अंतो गयं, 'जइ अंतो वाधाओ' गाथा कंठा । खेत्तमग्गणावसधीविआराणि गयाणि । इआणि संजतीगच्छस्स आणणत्ति दारं । 'पडिलेहिअं च' गाथात्रयं कंटं, संबंधेत्ति आसने भाविते, जतिणीगच्छस्स आणणत्ति गतं । इआणि दारए चेवत्ति दारं इति श्रीबृहत्कल्पचूर्णो ॥ अथ बृहत्कल्पवृत्तिर्लिख्यतेसूत्रं ' से गामंसि वा' इत्यादिसूत्रं प्राग्वद्, अथ भाष्यविस्तरः एसेव०' व्याख्या एष एव - निर्ग्रन्थसूत्रोक्त एव यः ‘सिक्खावय' इत्यादिकः क्रमो नियमो निर्ग्रन्थीनामपि ज्ञातव्यो भवति, यत्पुनरत्र विहारद्वारे नानात्वं तदहं वक्ष्ये समासेन । प्रतिज्ञातमेव निर्वहति-निग्गंथीणं० भत्तट्ठा० व्याख्या -निर्ग्रन्थीनां यो गणधरो - गच्छवर्त्तापकस्तस्य प्ररूपणा कर्त्तव्या, ततः क्षेत्रस्य संयतिप्रायोग्यस्य मार्गणा - प्रत्युपेक्षणा वक्तव्या, ततस्तासां योग्या वसतिर्विचारभूमिश्व, ततो गच्छस्य - संयतिवर्गस्यानयना, ततो वारको - घटवत्स्वरूपं, तदनन्तरं भक्तार्थता - समुद्देशनं तम्य विधिः - व्यवस्था, ततः प्रत्यनीककृतोपद्रवतो निवारणं । ततो भिक्षायां निर्गमः, ततो निर्ग्रन्थानां कस्मादेको मासस्तासां च कस्मात् द्वौ मासौ ? एतानि द्वाराणि वक्तव्यानीति द्वारागाथाद्वयसमुदायार्थः, अथावयवार्थं प्रतिद्वारमाह - तद्यथा 'पिअधम्मे० ' व्याख्या - प्रियः - इष्टो धर्मः श्रुतचारित्ररूपो यस्म स प्रियधर्मा, धर्मे दृढो — द्रव्यक्षेत्राद्यापदुदयेऽपि निश्चलः स दृढधर्मा, राजदन्तादित्वादृढशब्दस्य पूर्वनिपातः । यस्तु तस्मिन्नेव (આ છેદસૂત્રની ચૂર્ણિ આદિનો અર્થ ગીતાર્થને જ સ્વબુદ્ધિગમ્ય અને લાભદાયી છે. બાલજીવોને માટે જરૂરી ન હોવાથી અમો તેનો વિસ્તારથી અર્થ જણાવતા નથી. ફક્ત ચૂર્ણિ-વૃત્તિ ભાષ્યાદિના આધારે મૂલમાત્ર અર્થ જણાવીએ છીએ. જે નીચે પ્રમાણે—)
SR No.022027
Book TitleKupaksha Kaushik Sahasra Kiran Aparnam Pravachan Pariksha
Original Sutra AuthorN/A
AuthorDharmsagar, Narendrasagarsuri, Munindrasagar, Mahabhadrasagar
PublisherShasankantakoddharsuri Jain Gyanmandir
Publication Year2002
Total Pages502
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy