________________
४१४ -
કુપક્ષકૌશિકસહસ્ત્રકિરણાનુવાદ चउत्थभंगंभि होति णातव्यो। एमेवय परपक्खे पुग्वे अवरंमि अ पदंमि ॥१॥ दुहतो वाधायं ता पुरतो समणा तु मग्गतो समणी। खुडेहिं भणावेती कजे देअं च दावेंति॥२॥ समणाणं जो उ गम्मो अट्ठहि सुत्तेहिं वण्णितो एसो। सो चेव निखसेसो बोचत्थो होइ समणीणं॥३॥ इति श्रीनिशीथभाष्ये उ० ११। एतच्चूर्णिर्यथा 'दुहतो वा' गाहा, पुबद्धं कंठं, पक्खे गिहित्थिअण्णतित्थिणीते, तेसु एवं चेव चउभंगो, दोसा य वत्तव्वा, एगतरे उभयपक्खे वा वित्ते वत्थाभावे खंडपत्तदब्भचीबरहत्थपिहाणादि जयणा कायवा, सावयभयादिसु अ संजईओ मझे छोटुं ठाणादि चेदेज, दुहतोवि अचेलाणं पथे इमो गमणविही-'दुहतो वा गाहा, अग्गतो साहू गच्छति, पिट्ठतो समणीतो, जदि संजतीतो किंचि वत्तव्वा तो खुड्डगेहिं भणावेति, जं किंचि देअं तंपि खुड्डगेहिं चेव दवावेती, सभए पुण पिट्ठतो अग्गतो पासतो वा संजया गच्छंति, न दोसो, वितिअचउत्थेसु भंगेसु सबपयत्तेण संजईण वत्था दायबा, समणाणं गाहा, चउरो संजतिसुत्ता, चउरो गिहत्थनतिथिणो सुत्ता, एए अट्ठ, संजताणवि संजएसु चउरो सुत्ता गिहत्थन्नतित्थिएसु चउरो, एसेव विवच्चासो दोसा य वत्तव्वा निशीथचूर्णावकादशोद्देशके ११, इति मार्गगमने स्तेनादिना वस्त्रापगमने गमनविधिः। आदिशब्दाद् बृहत्कल्पादिर्यथा 'से गामंसि वा जाव रायहाणिसि वा सपरिक्खेवंसि अबाहिरिअंसि कप्पइ निग्गंथीणं हेमंतगिम्हेसु दो मासा वत्थए" त्ति श्रीबृहत्कल्पसूत्रम्, एतद्भाष्यं यथा-एसेव कमोनिअमा निग्गंथीणंपि होति णायव्वो। जं इत्थं णाणत्तं तमहं वोच्छं समासेणं ॥१॥ निग्गंथीणं गणहर परूवणा खित्तमग्गणा चेव। वसही विहार गच्छस्स आणणा वारए चेव ॥२॥ भत्तद्वाए अ विही पडणीए भिक्खणिग्गमे चेव। निग्गंथाणं मासो कम्हा तासिं दुवे मासा ?॥३॥ पिअधम्मे दढधम्मे संविग्गे वज्ज उअतेअंसी। संगहुवग्गहकुसलो सुत्तत्थविऊ गणाधिपति॥४॥ आरो०॥५॥ खित्तस्स०॥६॥ संजति०॥७॥ तुच्छेण०॥८॥ एएहि०॥६॥ जत्थाधिवती सूरो समणाणं सो अ जाणइ विसेसं। एआरिसंमि खित्ते अजाणं होई पडिलेहा॥१०॥ गुत्ता गुत्त० ॥११॥ धणकु०॥१२॥ नासत्र०॥१३॥ भोईमहत्तरगादी बहुसयणो पिल्लओ कुलीणो अ परिणयवओ अभीरू अणभिग्गहिओ अकुतूहल्ली॥१४॥ कुलपुत्त सत्तमंतो भीअपरिस भद्दओ परिणओ अ। धम्मट्ठीओ (भद्दो) अजासेजायरो भणिओ॥१५॥ आणावायमसंलोगा आवाया चेव होई संलोगा। आवायमसंलोगा आवाया चेव संलोगा॥१६॥ वीआरे०॥१७॥ जत्तो दु०॥१८॥ चारभ०॥१६॥ हेट्ठा उवा०॥२०॥ जइ अं०॥२१॥ पडिले०॥२२॥ णिप्पच्च०॥२३॥ उभय० ॥२४॥ इति श्री बृहत्कल्पभाप्यम्, एतचूर्णिर्यथा-'एसेव' गाहा कंठा, निग्गंथीणं दारगाथाद्वयं, तत्थ पढमं दारं निग्गंथीणं केरिसो गणहरो ठवेअब्बो ?, तस्स परूवणा-'पिअधम्मे' गाहा, पिअधम्मे नामेगे णो दढधम्मे चउभंगो, ततिअभंगे ठविजिति, ण य सेसो, संविग्गो दब्बे मिओ, भावे जो पुबत्तावरनं० सिलोगो, वजं-पावं तस्स भीरु ओअतेअस्सीत्ति, 'आरोह' गाथा, आरोहो णाम नातिदीहो नातिमंडलो, परिणाहो णाम नातिस्थूलो नातितणुओ, अहवा आरोहो उच्चत्तं परिणाहो बाहणं विक्खंभो, समचउरंससंठाणमित्यर्थः, चितमांसो नाम णो पंसुलिआदीणि दीसंति। अणोतप्पाता–देहेत्ति ओतप्पता निस्तेजत्वात्परिभूतत्वं अणोतप्पता तेजोयुक्तत्वादपरिभृतत्वं, "देहीति" वदतो वाणी, सैव देहीति याचतः। प्रहर्षोद्वेगजननी, श्राग्वध्यवरयोरिव ॥१॥" संगहो वत्थादीहि उवग्गहो णाणादीहिं, गणहर परूवणत्ति गतं, इआणिं खित्तमग्गणा, पडिलेहणा इत्यर्थः 'खित्तस्स य'गाहा तं पुण खेत्तं पडिलेहिअव्वं, किं संजतीओ गच्छंति उदाहु संजया गच्छंति ?, उच्यते, 'संजतीगमणे' गाहा कंठा, जहा सउणीवंदे वीरल्लगो लीणो, अवंताओवि केणइ पुरिसेण सब्बाओऽवि अभिभूयंते, जं वा