________________
શ્રી પ્રવચન પરીક્ષાનુવાદ ભાગ-૧ आयरिअस्स चउगुरुं आणाइआ य दोसा, जहा सगुणी वीरल्लसउणस्स गम्मा भवति एवं ताओवि दुट्ठगम्माउ भवंति, सबस्स अभिलसणिज्जा भवंति, मंसपेसिअब विसयत्थीहिं पेल्लिजंति, तुच्छं-स्वल्पं तेणवि लोभिजंति आसिआवणं-हरणं एवमादिदोसा भवंति 'तुच्छेणवि' गाहा, भरुअच्छे रूववतीओ संजतीओ दटुं . आगंतुगवणियओ निअडिसडत्तणं पडिवण्णो, विसंभिया, गमणकाले पवत्तिणिं विण्णवेति, वहणठाणे मंगलठाणं, ताहं निवत्तेमि, संजईओ पट्ठवेह, पट्ठविआ, वहणे चेइवंदणट्ठा आरूढा, पयट्टिअं वहणं अखिवणंति, एवं हरणदोसा भवंति, ‘एवमादि' गाहा, पुवंति ओहनिजुत्तीए दारं, इयाणिं वसहिसिजायरेत्ति दो दारा 'गुत्ता गुत्तदुवारा' गाहा, वतीपरिक्खित्ता गुत्ता, जस्स कवाडं अत्थि सा गुत्तदुवारा, 'धणकुड्डा' गाहा, पक्किट्टिगादी धणकुड्डा, सह कवाडेण सकवाडा, सेजायरमाउभगिणीणं जे धरेति संजतिवसहीए पेरतेण द्विआ दुट्ठतेणगादि पञ्चवाया णत्थि, महन्तपुरोहडा य ‘णासन' गाहा, विहवा–डारं.
प्रणहंता-परियवया मज्झत्थत्ता ण कंदप्पसीला गीआदिविकाररहिआओ संजईणं भोअणादिकिरिआसु अकोउआ धम्मेण साहुसाहुणीहिं भाविआ, एरिसा पडिवेसवासिणीओ, वसहित्ति गयं, इआणि सिजायरेत्ति दारं, 'कुलपत्ते' ति तिण्णि दारा पढिअसिद्धा, सो अ इमो ‘भोग' गाहा, सत्तमंतो महंतमवि पोओअणं अज्झवसति, उप्पण्णे पुण पओअणे अभीरू अणभिग्गहिअमिछत्तो सेसं कंठं, दारं, इआणि विआरेत्ति, अणावायमसंलोगादी चउण्हं भंगाणं तेसिं कयमो पसत्थो ?, तेसिं किं विआरभूमी अंतो पसत्था वाद्दि पसत्था ?, भण्णति–'वीआरे' गाहा, उस्सगेणं संजईणं अंतो विआरभूमी, जइ बाहिं विआरभूमिं गच्छति तो आयरिअस्स चउगुरू, अंतो ततिअभंगे अणुण्णायं, तत्थवि त्थीआवायं अंतो, विसेसभंगेसु चउगुरुं, ततिएवि जइ पुरिसा आवायंति वेसित्थिआओ अ तहावि चउगुरुं, 'जत्तो उ' गाहा, परदाराभिगामी दुस्सीला, हेट्ठोवासण हेउं जत्थ लोहकरा थायंति, जत्थ य वानराइ तिरिआ बद्धा चिटुंति, जत्थ य इमे उवेन्ति, 'चारभडा' गाहा। पंचालचड्डाइ घोडा सालातुरगपरिअट्टगा उभामगवेसित्थिग अपुमेसु अ तदट्ठिणो अण्णे आगच्छंति, 'हेटु' त्ति अस्य व्याख्या-'हे? उ' गाहा, गुज्झप्पदेसोवासणहेउं ते जइ उदिण्णमोहा संजतिं गेहंति तो उड्डाहो, 'तेरिच्छ' त्ति अस्य व्याख्यावाणरपच्छद्धं, एए किल इत्थिअं अभिलसंति। 'जइ अंतो' गाहा, बहिआवि अ इथिआवातो तइयभंगो तो अणुण्णाओ। दारं। इआणिं गच्छस्स आणणंतिदारं, 'पडिलेह' गाहा, जया खेत्तातो खेत्तं संजतीओ संचारेजंति तदा निम्भए निराबाहे साहू पुरओ थिआ ताओ अ मग्गओ थिआ आगच्छंति, मयादिकारणे पुण साहू पुरओ मग्गतो पक्खापखिरं वा समंतओ वा ठिआ गच्छंति, निप्पच्च' गाहा, संजईणं संबंधिणो जे संजया तेहिं सहितो गणधरो अप्पबितिओ अप्पततिओ वा णिप्पच्चवाए णेति. सप्पच्चवाए सत्थेण सद्धिं णेति। जो वा संजओ सहस्सजोही ईसच्छे वा कयकरणो तेण सहितो ऐति, “उभयट्ठा' गाहा आयरिआ भणंति-पुरोवि अ संजतीतो गच्छंतु, किं कारणमाह-काइअसननिविटुं संजई मा वइणो पेल्लेहिन्ति, सा वा वइणं, तम्हा पुरओ गच्छंतु, तं ण जुञ्जति, कम्हा ?, तासिं अविणओ भवति लोगविरुद्धं च, तम्हा उभयं जयणाए करेजा, का जयणा ?, जत्थ एगो काइ सणं वा वोसिरिति तत्थ सब्वे निसिरंति तत्थ सब्वे चिटुंति, ताओवि चिट्ठिए दुटुं मग्गओ चेव चिट्ठति, ताओवि पिट्ठओ सरीरचिंतं करेंति, एवं दोसा ण भवंति। श्री निशीथचूर्णावष्टमोद्देशके। अत्र सामान्येन साध्वीभिः सह साधुविहारविधिरुक्तः॥ अथ मार्गे वस्त्रापगमे गमनविधिमाह-दुहतो वाधाओ पुण