SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४१२ કુપક્ષકૌશિકસહસ્ત્રકિરણાનુવાદ ડૂબેલી અને હાથ પર જેણે મોટું ટેકવેલું છે એવા પ્રકારના આર્તધ્યાનમાં ચઢી ગયેલી એવીની સાથે વિહાર કર્યો છે જેને અથવા વિહાર કરતાંને અનુમોદે છે. આ સૂત્રનું ભાષ્ય આ પ્રમાણે છે. एतद्भाष्यं यथा-णिग्गंथीणं गणधरपइवणा खित्तमग्गणा वसधी। सेजायरवीआरे गच्छस्स य आणणा दारा॥१॥ पिअधम्म दढधम्मे संविग्गे वज्जतो अ तेअंसी। संगहुवग्गहकुसलो सुत्तत्थविद् गणाधिपती॥२॥ आरोहणपरिणाहो चितमसो इंदिआइपडिपुण्णो। अह ओओ तेओ तेण होति अणोतप्पता देहे ॥३॥ खित्तस्स तु पडिलेहा कायबा होति आणुपुबीए किं वचति अ गणधरो? जो वहती सो तणं चरति॥४॥ संजतिगमणे गुरुगा आणादी सउणि पेसिपेल्लणया। तुच्छेणवि लोभणयाआसिआवणादी भवे दोसा ॥५॥ तुच्छेणवि लोहिजइ भरुअच्छाहरणि निअडिसड्डेणं। णंतनिमंतणवहणे चेतितरूढाण अखिवणा॥६॥ एमादिकारणेहिं ण कप्पई संजईण पडिलेहा। गंतव्वं गणहरेणं विहिणा जो वण्णितो पुत्विं ॥७॥ गुत्ता गुत्तदुवारा कुलपत्ते सत्तमंतगंभीरो ! भीतपरीसहदविते अजासिज्जातरो भणितो॥८॥ धडकुड्डा सकवाडा सागारिअ भगिणिमातपेरंता। निप्पच्चवायजोग्गा विच्छिन्नपुरोहडा वसधी॥६॥ णासन्ननातिदूरे विहिणा परिणतवताण पडिवेसे। मज्झत्थऽविकाराणं अकुउहलभाविआणं च ॥१०॥ भोई मयहरमाई वहसयणो वित्तको कुलीणो य। परिणवया अभीरूँ अणभिग्गहिओ अकोहल्लो॥११॥ वीआरे चउगुरुणा अंतोऽविअ तत्तिवज्झिअचेवा। ततिएवि जत्थ पुरिसा उविंति वेसित्थिआओ आ॥१२॥ जत्तो दुस्सीला खलु वेसित्थिणपुंसहठ्ठतोरिच्छा। सा तु दिसा पडिकुट्ठा पढमा बितिआ चउत्थीआ॥१३॥ चारभडवोडमिंढा सालगतरुणा य जे अ दुस्सीला। उन्भामित्थीवेसिअ अपुमेसु अ पंति तु तदट्ठी ॥१४॥ हेटुवासणहेउं गागमणमि गहणउड्डाहो। वाणरमक्कडहंसा छगलगसुणगाति तेरिच्छा॥१५॥ जइ अंतो वाधातो वहिं तासिं ततिअया अणुण्णाया। सेसा णाणुण्णाया अजाण विआरभूमीओ॥१६॥ पडिलेहिअँ च खित्तं संजइवग्गस्स आणणा होइ। णिक्कारण मग्गंतो कारण पुरतो व समगं वा॥१७॥ णिप्पच्चवायसंबंधिभाविते गणधरप्पवितितत्तिओ। असति भए पुण सत्येण सद्धिं कय करणसहितो वा ॥१८॥ उभयट्ठानिविद्वं मा पेल्ले समणि तेण पुरतो ता। तं तु ण जुजति अविणयविरुद्धभमयं च जयणाए॥१६॥ इति श्रीनिशीथभाप्येऽष्टमोद्देशके, एतचूर्णियथा-'जे भिक्खू सगणेच्चिआए वे' त्यादि, इआणिं खेत्तसंकभणेत्ति दारं, 'निग्गंथीण' दारगाहा, एरिसो संजतीगणहरो भवति, 'पिअधम्मे णामेगे णो दढधम्मे एवं चउभंगो, ततिअभंगिल्लो गणधरो, संविग्गो दव्वे भावे अ, दव्वे मिगो, भावे साहू संसारभउविग्गो, मा कओवि पमाएण छलिज्जिहामित्ति सततोवउत्तो अच्छति, वजं पावं तस्स भीरू 'उअतेअस्सि'त्ति ‘आरोह' गाहा उस्सेहो आरोहो भण्णति, वित्थारो परिणाहो भण्णति, एए जस्स दोऽवि तुल्ला उवचिअमंसो-बलीअसरीरो, इंदिअपडिपुण्णो णो विगलिंदिओ, न . चक्खूविगलादीत्यर्थः, 'अहो'ति एस ओओ भण्णति, तेओ जो सरीरे अणोतप्पता 'त्रपौषि लज्जायाम्' अलज्जनीय इत्यर्थः, वत्थाईएहिं जो संगहकारो, ओसहभेसजेहिं उवग्गहपरो, क्रियापरो कुसलो, सुत्तत्थे जाणतो विदू भण्णति, एरिसो गणाधिपती भण्णति, गणधरप्ररूपणेति दारं गयं। इआणिं खेत्तपेहणेति दारं 'खित्तस्स उ' गाहा, खेत्तपडिलेहणकमो जो सो चेव आणुपुवी संजतीण खेत्तं संजतेहिं पडिलेहिअवं, णो संजतीहिं। तत्थवि गणधरेण, चोअग आह-किं वचति गणधरो ? उच्यते, जो वहति सो तणं चरति, एवं जो गणभोगं भुंजति, ततो
SR No.022027
Book TitleKupaksha Kaushik Sahasra Kiran Aparnam Pravachan Pariksha
Original Sutra AuthorN/A
AuthorDharmsagar, Narendrasagarsuri, Munindrasagar, Mahabhadrasagar
PublisherShasankantakoddharsuri Jain Gyanmandir
Publication Year2002
Total Pages502
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy