SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ૩૧ ર છે. કુપક્ષકૌશિકસહસ્ત્રકિરણાનુવાદ तस्मिन् बुधोऽभवदसङ्गविहारवर्ती, सूरिर्जिनेश्वर इति प्रथितोदयश्रीः। श्रीवर्धमानगुरुदेवमतानुसारी, हारीभवन् हृदि सदा गिरिदेवतायाः॥२॥ अनेककविनायकस्तुतपदः सदोमाश्रयः। स्फुरदृषपरिग्रहस्तुहिनधाम रम्याकृतिः। प्रभूतपतिरद्भुत श्रुतविभूतिरस्तस्मरो। महेश्वर इवोदभूदभयदेवसूरिस्ततः॥३॥ श्रीवीरान्वयवृद्धये गणभृता नानार्थरत्नैर्दधे । यत्स्थानादिनवाङ्गशेवधिगणः कैरप्यनुद्घाटितः। तद्वंश्यः स्वगुरुपदेशविशदप्रज्ञः करिष्यच्छुभां। तट्टीकामुदजीघटत् तमखिलं श्रीसंघतोषाय यः॥४॥ सतर्कन्याय चर्चार्चित चतुरगिरः श्रीप्रसन्नेन्दुसूरिः, सूरिः श्रीवर्द्धमानो यतिपतिहरिभद्रो मुनीदेवभद्रः। इत्याद्याः सर्वविद्यार्णवकलशभुवः संचरिष्णूरुकीर्तेः, स्तम्भायन्तेऽधुनाऽपि श्रुतचरणरमाराजिनो यस्य शिष्याः॥५॥ viय थानो अर्थ : ચંદ્રમાનું કુલ=(ચંદ્રપક્ષે) કે જ્યાં ચકોરની દયિતાનું મળવું નથી. એટલે રાત્રિ વગરનું નથી. (त्रिवाj छ.) अतमः। रहित छ. निरस्तसद्वृत्तं मेटर नो गो२. २१२त. याभ्यो नथी. भने नालिककृतावकाशः मेट नलि.st=मसमय (?) रे। अशा अने यायलने पामेj छ मे यंद्रनु दुस यंद्रमुखगरा५क्षे–वे भा पहुँ. यंद्र संधान यांद्रमुख उत्पन्न थाय छे. न चकोरदयितमलम्= योर मेवी स्त्रीने यो मल नथी, अदोष = होष-रहित-निहोष, अतमः ५२ रहितनु. निरस्त सद्वृत्तसेटवे १२. Guquथी मोus २ छ भन सहाय२९॥ अथ सारी शतना वृत्त।१२ (भी)ने ६२ २८ छ ने भेj, नालिककृतावकाशःोट ४ ४२वानो ४यां संवा नथी. भने अपरं उदयः भेटले. olxt यायलने पाभेj मे यांद्र.. તે ચંદ્રકુલને વિષે નિસંગ વિહાર કરનારા, દિવસે દિવસે વિકસીત ઉદયશ્રીવાલા વર્ધમાન નામના દેવ અને ગુરુના મતને અનુસરનારા અને ગિરિદેવતાના એટલે પાર્વતી=સરસ્વતીના હૃદયના હાર સમાન એવા જિનેશ્વરસૂરિ નામના આચાર્ય હતા.
SR No.022027
Book TitleKupaksha Kaushik Sahasra Kiran Aparnam Pravachan Pariksha
Original Sutra AuthorN/A
AuthorDharmsagar, Narendrasagarsuri, Munindrasagar, Mahabhadrasagar
PublisherShasankantakoddharsuri Jain Gyanmandir
Publication Year2002
Total Pages502
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy