________________
શ્રી પ્રવચન પરીક્ષાનુવાદ ભાગ-૧
૨૮૭
यशोभिर्विहरन् प्राप, पल्यपद्रपुरं शनैः ॥ ६६ ॥ आयुः प्रान्ते च संन्यासमबलम्ब्य दिवः पुरीम् । अलञ्चत्क्रुर्वर्द्धमानसूरयो भूरयः शमात् ( त्कमात् प्र. ) ॥ १०० ॥ समये तत्र दुर्भिक्षोपद्रवैर्देशदौस्थ्यतः । सिद्धान्तस्त्रुटिमायासीदुच्छिन्ना वृत्तयोऽस्य च ॥ १ ॥ ईषत्स्थितं च यत्सूत्रं प्रेक्षासुनिपुणैरपि । दुर्बोधदेश्यशब्दार्थं, खिलं जज्ञे ततञ्च तत् ॥ २॥ निशीथेऽथ प्रभुं धर्मध्यानस्थं शासनामरी । नत्वा निस्तन्द्रमाह स्माभयदेवमुनीश्वरम् ॥ ३ ॥ श्रीशीलाङ्कः पुरा कोट्याचार्यनाम्ना प्रसिद्धिभूः । वृत्तिमेकादशाङ्ग्याः स विदधे धौतकल्मषः॥४॥ अङ्गद्वयं विनाऽन्येषां कालादुच्छेदमाययुः । वृत्तयोऽमुत्र सङ्घानुग्रहायाद्य कुरूद्यमम् ॥५॥ सूरिः प्राह ततो मातः !, कोऽहमल्पमतिर्जडः । श्रीसुधर्मकृतग्रन्थदर्शनेऽप्यसमर्थधीः ॥ ६ ॥ अज्ञत्वात्क्वचिदुत्सूत्रे, विवृते कल्मषार्जनम् । प्राच्यैरनन्तसंसारभ्रमिभिर्दर्शितं महत् ॥७॥ अनुल्लङ्घ्या च ते वाणी, तदादिश करोमि किम् ? | इतिकर्त्तव्यतामूढो, न लेभे किञ्चिदुत्तरम् ॥ ८ ॥ देवी प्राह मनीषाऽत्र, (पीश ! प्र०) सिद्धान्तार्थविचारणे। योग्यतां तव मत्वाऽहं कथयामि विचिन्तय ॥ ६ ॥ यत्र संदिहूयते चेतः, प्रष्टव्योऽत्र मया सदा । श्रीमान् सीमन्धरः स्वामी, तत्र गत्वा धृतिं कुरु ॥१०॥ आरभस्व ततो हूयेतन्माऽत्र संशय्यतां त्वया । स्मृतमात्रा समायास्ये, इहार्थे त्वत्पदोः शपे॥११॥ श्रुत्वेत्यङ्गीचकाराथ कार्यं दुष्करमप्यदः । आचामाम्लानि चारब्धग्रन्थसंपूर्णतावधि ||१२|| अक्लेशेनैव संपूर्णा, नवाङ्गया वृत्तयस्ततः । निवाह्यत देव्या च प्रतिज्ञा या पुरा कृता ॥ १३ ॥ महाश्रुतधरे सर्वाः, शोधितास्ताश्चिरन्तनैः । ऊरिचत्के ततः श्राद्धैः, पुस्तकानां च लेखनम् ||१४|| ततः शासनदेवी च, विजने तान् व्यजिज्ञपत् । प्रभो ! मदीयद्रव्येण, विधाप्या प्रथमाऽऽवृतिः (प्रतिः प्र० ) || १५ || इत्युक्त्वा सा समदधत्सरणोपरि हैमनीम् । उत्तरीयां निजज्योतिः क्षतद्दष्टिरुचिं दधौ ॥ १६ ॥ तिरोऽधत्त ततो देवी । यतयो गोचरादथ । आगता ददृशुः सूर्यबिम्बवत्तद्विभूषणम् ॥१७॥ चित्रीयितास्ततश्चित्ते, पप्रच्छुस्ते प्रभून्मुदा । ते चाचख्युरुदन्तं तं, श्राद्धानाह्वाययंस्ततः ।। १८ ।। आयातानां ततस्तेषां गुरवः प्रेक्षयंश्च तत् । अजानन्तश्च तन्मूल्यं, श्रावकाः पत्तनं ययुः ||१६|| अदर्शि तैश्च सा तत्र स्थितरत्नपरीक्षिणाम् । अज्ञास्तेऽपि च तन्मूल्यमंत्रं व्यदधुरीद्दशम् ॥ २०॥ अत्र श्री भीमभूपालपुरतो मुच्यतामियम् । तद्दत्तो निष्क्रयो ग्राह्यो, मूल्यं निर्णीयते न तु || २१|| समुदायेन ते सर्वे, पुरो राज्ञस्तदद्भुतम्। मुमुचुः किल शक्रेण, प्रणयात्प्राभृतं कृतम् ॥ २२॥ तदुदन्ते च विज्ञप्ते, तुष्टः प्रोवाच भूपतिः । तपस्विनां विना मूल्यं, न गृह्णामि प्रतिग्रहम् ॥ २३ ॥ ते प्रोचुः श्रीमुखेनास्य, यमादिशत निष्क्रयम् । स एवास्ति प्रमाणं नस्ततः श्री भीमभूपतिः || २४|| द्रम्मलक्षत्रयं कोशाध्यक्षाद्दापयति स्म सः । पुस्तिका लेखयित्वा च, सूरिभ्यो ददिरेऽथ तैः ॥ २५ ॥ पत्तने ताम्रलिप्त्यां चाशापल्यां धवलक्कके। चतुराश्चतुरशीतिः, श्रीमन्तः श्रावकास्तथा॥२६॥ पुस्तकान्यङ्गवृत्तीनां वासनाविशदाशयाः । प्रत्येकं लेखयित्वा ते, सूरीणां प्रददुर्मुदा ॥२७॥ युग्मं ॥ प्रावर्त्तन्त नवाङ्गानामेवं तत्कृतवृत्तयः । श्रीसुधर्मोपदिष्टेष्टतत्त्वतालककुञ्चिकाः ॥ २८ ॥ पुरं धवलकं प्रापुरथ संयमयात्रया । स्थानेष्वप्रतिबन्धो हि, सिद्धान्तोपास्तिलक्षणम् ||२६|| आचामाम्लतपः कष्टात्, निशायामतिजागरात् । अत्यायासात्प्रभोर्जज्ञे, रक्तदोषो दुरायतिः ||३०|| अमर्षणा जनास्तत्र, प्रोचुरुत्सूत्रदेशनात् । वृत्तिकारस्य कुष्ठोऽभूत्कुपितैः शासनामरैः ॥ ३१ ॥ निशम्येति शुचाक्रान्तः, स्वान्ताभिलाषुकस्ततः ( स्वान्तप्रेयाभिलाषुकः ) । निशि प्रणिदधत् पन्नगेन्द्रं श्रीधरणाभिधम् ॥ ३२ ॥ लेहिहानेश्वरं लेलिहानं देहमनेहसा । अचिरेणैक्षत श्रीमान्, स्वप्ने सत्त्वकषोपलः ॥ ३३ ॥ कालरूपेण कालेन, व्यालेनालीढविग्रहः । क्षीणायुरिति संन्यास, एव मे साम्प्रतं ततः ॥ ३४ ॥ इति ध्यायन् द्वितीयेऽह्नि, निशि स्वप्ने स औच्यत । धरणेन्द्रेण रोगोऽयं,