SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २८८ 4 કપક્ષકૌશિકસહસ્ત્રકિરણાનુવાદ मयाऽऽलिह्य हृतस्ततः॥३५॥ युग्मं॥ निशम्येति गुरुः ग्राह, नातिर्मे मृत्युभीतितः। रोगाद्वा पिशुना यत्तु, कद्रदास्तद्धि दुत्स्सहम् ॥३६॥ नागः प्राहाधृतिर्नात्र, कार्या जैनप्रभावनाम्। एकामद्य विधेहि त्वं, हित्वा दैन्यं जिनोद्धृतेः॥३७॥ श्रीकान्तीनगरीसत्कधनेशश्रावकेण यत्। वारिधेरन्तरा यानपात्रेण व्रजता सता॥३८॥ तदधिष्ठायकसुरस्तम्भिते वाहने ततः । अर्चितव्यन्तरस्योपदेशेन व्यवहारिणा ॥३६॥ तस्या भुवः समाकृष्टा, प्रतिमानां त्रयीशितुः। तेषामेका च चारूपग्रामे तीर्थे प्रतिष्ठिता ॥४०॥ अन्या श्रीपत्तने चिञ्चातरोर्मूले निवेशिता। अरिष्टनेमिप्रतिमाप्रासादान्तः प्रतिष्ठिता ॥४१॥ तृतीया स्तम्भनग्रामे, सेढिकातटिनीतटे। तरुजालान्तरे भूमिमध्ये विनिहिताऽस्ति च ॥४२॥ तां च श्रीपार्श्वनाथस्याप्रतिमा प्रतिमामिह। प्रकटीकुरु तत्रैतन्महातीर्थं भविष्यति॥४३॥ षड्भिः कुलकं॥ पुरा नागार्जुनो विद्यारससिद्धो धियांनिधिः । रसमस्तम्भयद्भूम्यन्तः-स्थविम्बप्रभावतः॥४४॥ ततः स्तम्भनकाभिख्यस्तेन ग्रामो निवेशितः। तदेषा तेऽपि कीर्तिः स्याच्छाश्वती पुण्यभूषणा॥४५॥ युग्मम् ॥ अद्दष्टाऽन्यैः सुरी वृद्धरूपा ते मार्गदर्शिका। श्वानस्वरूपतः क्षेत्रपालो गन्ता यथाऽग्रतः॥४६॥ उक्त्वेत्यन्तर्हिते तत्र सूरयः प्रमदोद्धुराः। व्याकुर्वन्ति स्म सङ्घस्य, निशावृत्तं तदद्भुतम् ॥४७॥ ततश्च सम्मदोत्तालैः प्रक्रान्ता धार्मिकैस्तदा। यात्रा नवशती तत्र, शक्टानां चचाल च ॥४८॥ अग्रे भृत्वा प्रभुर्वृद्ध । कौलेयकपदानुगः। श्रावकानुगतोऽचालीत्, तृणकण्टकिना पथा॥४६॥ शनैस्तत्र ययुः सेढीतीरे तत्र तिरोहितो। वृद्धाश्वानौ ततस्तस्थुस्तत्राभिज्ञानतोऽमुतः॥५०॥ पप्रच्छुरथ गोपालान्, पूज्याः किमपि भोः किमु। जाल्यामत्रास्ति? तेष्वेकः, प्रोवाच श्रूयतां प्रभो!॥५१॥ ग्रामे महीलणाख्यस्य, मुख्यपट्टकिलस्य गौः। कृष्णाऽऽगत्य क्षरेत्क्षीरमत्र सर्वैरपि स्तनैः॥५२॥ गृहे रिक्तैव सा गच्छेद्दुह्यमानाऽतिकष्टतः। मनाग मुञ्चति दुग्धं न, ज्ञायतेऽत्र न कारणम् ॥५३॥ तत्र तैर्दर्शितं क्षीरमुपविश्यास्य सन्निधौ। श्रीमत्यार्श्वप्रभोः स्तोत्रं, प्रोचे प्राकृतवस्तुकैः॥५४॥ जयतिहुअणेत्यादिवृत्तै त्रिंशता तदा। अवदत् स्तवनं तत्र, नासाग्रन्यस्तद्दष्टयः॥५५॥ बभूव प्रकटं श्रीमत्पार्श्वनाथप्रभोस्ततः। शनैरुनिद्रतेजस्वि, बिम्बं तत्प्रतिवस्तुकम् ॥५६॥ गणतं सूरिभिः सङ्घसहितैरेतदञ्जसा। गतो रोगः समग्रोऽपि, कायोऽभूत्कनकप्रभः॥५७॥ गन्धाम्भोभिः स संस्रप्य, कर्पूरादिविलेपनैः। विलिप्य चार्चितः सौमनसैः सौमनसैस्तदा ॥५॥ चक्रे तस्योपरि च्छाया, सच्छाया प्रतिसीरया। सत्रादवारितात्तत्र, सङ्घो ग्राम्यानभोजयत्॥५६॥ प्रासादार्थं ततश्चक्रुः, श्राद्धा द्रव्यस्य मीलनम् । अक्लेशेनामिलल्लक्षं, ग्राम्यैरनुमता च भूः॥६०॥ श्रीमल्लवादिशिष्यश्च, श्राद्धैरग्रेश्वराभिधः। महिकाख्यपुरावासः, समाह्वायि धियां निधिः॥६१॥ अनुयुक्तः स सन्मान्य, कर्मान्तरविचक्षणः। अथ प्रासाद आरेभे सोऽचिरात्पर्यपूर्यत ॥६२॥ कर्माध्यक्षस्य वृत्तौ यद्रम्म एको दिनं प्रति। विहितो धृतकर्षश्च, भुक्तो तन्दुलमानकम् ॥६३॥ विहृत्य भोजनात्तेन, तेन द्रव्येण कारिता। श्री (स्वा प्र०) देवकुलिका चैत्ये, सा तत्राद्यापि दृश्यते॥६४॥ शुभे मुहूर्ते बिम्बं च, पूज्यास्तत्र न्यवेशयन्। तद्रात्री धरणाधीशस्तेषामेतदुपादिशत्॥६५॥ स्तवनादमुतो गोप्यं, मद्वाचा बस्तुकद्वयम्। कियतां हि विपुण्यानां, प्रत्यक्षीभूयते मया ? ॥६६॥ तदादेशादतोऽद्यापि, त्रिंशद्वृत्तमिता स्तुतिः। सपुण्यैः पठ्यमानाऽत्र, क्षुद्रोपद्रवनाशिनी ॥६७॥ ततः प्रभृत्यदस्तीर्थं, मनोवाच्छितपूरणम्। प्रवृत्तं रोगशोकादिदुःखदावधनाधनः॥६६॥ अद्यापि कलशो जन्मकल्याणकमहामहे। आयो धवलकः श्राद्धः, स च नपयति प्रभुम् ॥६६॥ बिम्बासनस्य पाश्चात्यभागेऽक्षरपरम्परा। एतिह्यात् श्रूयते पूर्वकथिता प्रथिता जने ॥७०॥ नमस्तीर्थकृतस्तीर्थे, वर्ष द्विकचतुष्टये
SR No.022027
Book TitleKupaksha Kaushik Sahasra Kiran Aparnam Pravachan Pariksha
Original Sutra AuthorN/A
AuthorDharmsagar, Narendrasagarsuri, Munindrasagar, Mahabhadrasagar
PublisherShasankantakoddharsuri Jain Gyanmandir
Publication Year2002
Total Pages502
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy