________________
કુંપક્ષકૌશિકસહસ્રકિરણાનુવાદ
२८६
यावद्विद्याविनोदोऽयं,
विरिञ्चेरिव पर्षदि ।
निर्व्यूढौ तत्परीक्षया ॥ ६२॥ वर्त्तते तावदाजग्मुर्नियुक्तोश्चैत्यमानुषाः ॥ ६३॥ ऊचुश्च ते झटित्येव, गम्यतां नगराद् बहिः । अस्मिन्न लभ्यते स्थातुं, चैत्यबाह्यसिताम्बरैः ॥६४॥ पुरोधाः प्राह निर्णेयमिदं भूपसभान्तरे । इति गत्वा निजेशानमिदमाख्यात भाषितम् ॥ ६५॥ इत्याख्याते च तैः सर्वैः, समुदायेन भूपतिः । वीक्षितः प्रातरायासीत्तत्र सौवस्तिकोऽपि सः ॥ ६६ ॥ व्याजहाराथ देवास्मद्गृहे जैनमुनी उभौ । स्वपक्षे स्थानमप्राप्नुवन्तौ संप्रापतुस्ततः ॥ ६७॥ मया च गुणगृहूयत्वात्, स्थापितावाश्रये निजे । भट्टपुत्रा अमीभिर्मे, प्रहिताश्चैत्यपक्षिभिः ॥ ६८ ॥ अत्रादिशत मे क्षूण्णं, दण्डं वात्र यथार्हतम् । श्रुत्वेत्याह स्मितं कृत्वा, भूपालः समदर्शनः ॥ ६६ ॥ मत्पुरे गुणिनोऽकस्माद्देशान्तरत आगताः । वसन्तः केन वार्यन्ते ?, को दोषस्तत्र दृश्यते ॥ ७० ॥ अनुयुक्ताश्च ते चैवं प्राहुः श्रृणु महिपते ! | पुरा श्रीवनराजाऽभूत्, चापोत्कटवरान्वयः ॥७१॥ स बाल्ये वर्द्धितः श्रीमद्देवचन्द्रेण सूरिणा । नागेन्द्रगच्छभूद्धारप्राग्वराहोपमास्पृशा ॥ ७२ ॥ पञ्चाश्रवाभिधस्थानस्थितचैत्यनिवासिना । पुरं स च निवेश्येदमत्र राज्यं दधौ नवम् ॥७३॥ वनराजविहारं च तत्रास्थापयत प्रभुः । कृतज्ञत्वादसौ तेपां गुरूणामर्हणं व्यधात् ॥ ७४ ॥ व्यवस्था तत्र चाकारि, सङ्घन नृपसाक्षिकम् । संप्रदायविभेदेन लाघवं न यथा भवेत् ॥७५॥ चैत्यगच्छ्यतिव्रातसम्मतो वसतान्मुनिः । नगरे मुनिभिर्नात्र, वस्तव्यं तदसम्मतैः ॥ ७६ ॥ राज्ञां व्यवस्था पूर्वेषां पाल्या पाश्चात्यभूमिपैः । यदादिशसि तत्कार्यं, राजन्नेवं स्थिते सति ॥ ७७ ॥ राजा प्राह समाचारं प्राग्भूपानां वयं द्दढम् । पालयामो गुणवतां, पूजां तूल्लङ्घयेम न ॥ ७८ ॥ भवादशां सदाचारनिष्ठानामाशिषा नृपाः । एघंते युष्मदीयं तद्राज्यं नात्रास्ति संशयः॥७६॥ उपरोधेन नो यूयममीषां वसनं पुरे । अनुमन्यध्वमेवं च श्रुत्वा तेऽत्र तदादधुः ॥८०॥ सौवस्तिकस्ततः प्राह, स्वाभिन्नेषामवस्थितौ । भूमिः काप्याश्रयस्यार्थं, श्रीमुखेन प्रदीयताम् ॥ ८१ ॥ तदा समाययौ तत्र, शैवदर्शनिवासवः। ज्ञानदेवाभिधः क्रूरसमुद्रबिरुदार्हतः ॥ ८२॥ अभ्युत्थाय समभ्यर्च्य निविष्टं निज आसने । राजा व्यजिज्ञपत्किंचिदथ (द्य प्र०) विज्ञप्यते प्रभो ! ॥ ८३ ॥ प्राप्ता जैनर्षयस्तेषामपयध्वमुपाश्रयम् । इत्याकर्ण्य तपस्वीन्द्रः, प्राह प्रहसिताननः ॥ ८४ ॥ गुणिनामर्चनां यूयं कुरुध्वं विधुतैनसम् । सोऽस्माकमुपदेशानां, फलपाकः श्रियां निधिः ॥ ८५ ॥ शिव एव जिनो बाहूयत्यागात्परपदस्थितः । दर्शनेषु विभेदो हि, चिह्नं मिथ्यामतेरिदम् ॥८६॥ निस्तुषव्रीहिहट्टानां मध्येऽत्र (त्रि प्र . ) पुरुषाश्रिता । भूमिः पुरोधसा ग्रायोपाश्रयाय यथारुचि॥८७॥ विघ्नः स्वपरपक्षेभ्यो, निषेध्यः सकलो मया । द्विजस्तच्च प्रतिश्रुत्य, तदाश्रयमकारयत् ॥ ८८ ॥ ततः प्रभृति संजझे, वसतीनां परम्परा । महद्भिः स्थापितं वृद्धिमश्रुते नात्र संशयः ॥ ८६ ॥ श्रीबुद्धिसागरः सूरिचक्रे व्याकरणं नवम् ॥ सहस्राष्टकमानं तच्छ्रीबुद्धिसागराभिधम् ॥ ६० ॥ अन्यदा विहरन्तश्च श्रीजिनेश्वरसूरयः । पुनर्द्धारापुरीं प्रापुः, सपुण्यप्राप्यदर्शनाम् ॥ ६१ ॥ श्रेष्ठी महीधरस्तत्र, पुरुषार्थ त्रयोन्नतः । मुक्त्वैकां स्वधने संख्यां, यः सर्वत्र विचक्षणः ॥ ६२ ॥ तस्याभयकुमाराख्यो, धनदेव्यङ्गभूरभूत् । पुत्रः सहस्रजिह्वोऽपि यद्गुणोक्तौ नहि प्रभुः || ६३ || सपुत्रः सोऽन्यदा सूरिं, प्रणन्तुं सुकृती ययौ । संसारासारतामूलं श्रुतो धर्मश्च भक्तितः (तुर्विधः प्र० ) ||६४ ॥ अथाभयकुमारौऽसौ वैराग्येण तरङ्गितः । आपप्रच्छे निजं जातं, तपः श्रीसंगमोत्सुकः ॥६५॥ अनुमत्या ततस्तस्य, गुरुभिः स च दीक्षितः । ग्रहणासेवनारूपशिक्षाद्वितयमग्रहीत् चावगाढसिद्धान्तस्तत्त्वकाव्यानुमानतः । बभौ महाक्रियानिष्ठः, श्रीसंघांभोजभास्करः ॥ ६७ ॥ श्रीवर्द्धमानसूरीणामादेशात्सूरितां ददौ । श्रीजिनेश्वरसूरिश्च ततस्तस्य गुणोदधेः ॥ ६८ ॥ श्रीमानभयदेवाख्यः, सूरिः पूरितविष्टपः ।
॥६६॥
स
2