________________
શ્રી પ્રવચન પરીક્ષાનુવાદ ભાગ-૧ संख्यानवृद्धिभृतू। आख्यातं लेख्यकं स्वाख्याख्यानवद्धिषणाबलात्॥२६॥ पत्रकेषु लिखित्वा तच्छ्रेष्ठी दध्यावहो इमौ। मम गोत्रसुरौ कौचित्प्राप्तौ मदनुकम्पया ॥२७॥ यद्धिशोपकमात्रेऽप्य(ण), वदतां (वदन्तौ) तावविस्मृतम् । दस्तरीसंपुटीपत्रनिरपेक्षं हि लेख्यकम् ॥२८॥ युग्मं॥ ततः सन्मान्य सद्भोज्यवस्त्रादिबहुमानतः। स्वगेहचिंतको तेन, विहितौ हितदिना ॥२६॥ जितेन्द्रियौ स तौ शान्ती, दृष्ट्वेति व्यमृशद्धनी। शिष्यौ मद्गुरुपार्श्वेऽभूतां (भू स्तां) चेत्तत्संघभूषणौ ॥३०॥ इतः सपादलक्षेऽस्ति, नाम्ना कूर्चपूरं पुरम्। मषीकूर्चकमाधातुं, यदलं शात्रवानने ॥३१॥ अल्लभूपालपौत्रौऽस्ति, प्राक्पोत्रीव धराधरः। श्रीमान् भुवनपालाख्यो, विख्यातः सान्वयाभिधः॥३२॥ तत्रासीत्प्रशमश्रीभिर्वर्द्धमानो गुणोदधिः। श्रीवर्द्धमान इत्याख्यः, सूरिः संसारपारभूः॥३३॥ चतुर्भिरधिकाशीतिश्चैत्यानां येन तत्यजे। सिद्धान्ताभ्यासतः सत्यतत्त्वं विज्ञाय संसृतेः॥३४॥ अन्यदा विहरन् धारापुर्यां धाराधरोपमः। आगाद्वाग्ब्रह्मधाराभिर्जनमुज्जीवयनयम्॥३५॥ लक्ष्मीपतिस्तदाकर्ण्य, श्रद्धालक्ष्मीपतिस्ततः। ययौ प्रद्युम्नशाम्बाभ्यामिव ताभ्यां गुरोर्नती॥३६॥ सर्वाभिगमपूर्वं स, प्रणम्योपाविशत्प्रभुम्। तौ विधाय निविष्टौ च, करसंपुटयोजनम् ॥३७॥ वर्यलक्षणवर्यां च, दध्यौ वीक्ष्य तनुं तयोः। गुरुराहानयोर्मूर्तिः, सम्यक्स्वपरजित्वरी॥३८॥ तौ च प्राग्भवसंबन्धाविवानिमिषलोचनौ। वीक्षमाणौ गुरोरास्यं, व्रतयोग्यौ च तैर्मतौ ॥३६॥ देशनाभीशुविध्वस्ततामसौ बोधरङ्गिणौ। लक्ष्मीपत्यनुमत्या च, दीक्षितौ शिक्षितौ तथा॥४०॥ महाव्रतभरोद्धारधुरीणौ तपसां निधी। अध्यापितौ च सिद्धान्तं, योगोदहनपूर्वकम् ॥४१॥ ज्ञात्वौचित्यं च सूरित्वे, स्थापितौ गुरुभिश्च तौ। शुद्धवासो हि सौरभ्यवासं समनुगच्छति॥४२॥ जिनेश्वरस्ततः सूरिरपरो बुद्धिसागरः। नामभ्यां विश्रुतौ पूज्यैर्विहारेऽनुमतौ तदा ॥४३॥ ददे शिक्षेति तैः श्रीमत्पत्तने चैत्यसूरिभिः। विघ्नं सुविहितानां स्यात्तत्रावस्थानवारणात्॥४४॥ युवाभ्यामपनेतव्यं, शक्त्या बुद्ध्या च तत्किल। यदिदानीतने काले, नास्ति (न स्तः प्राज्ञौ भवत्समौ) प्राज्ञोऽभवत्समः॥४५॥ अनुशास्तिं प्रतीच्छाव, इत्युक्त्वा गूर्जरावनौ। विहरन्तौ शनैः श्रीमत्पत्तनं प्रापतुर्मुदा ॥४६॥ सद्गीतार्थपरीवारी, तत्र भ्रान्तौ गृहे गृहे। विशुद्धोपाश्रयालाभावाचं सस्मरतुर्गुरोः॥४७॥ श्रीमान् दुर्लभराजाख्यस्तत्र चासीद्विशांपतिः। गीष्पतेरप्युपाध्यायो, नीतिविक्रमशिक्षणे (णात्) ॥४८॥ श्रीसोमेश्वरदेवाख्यस्तत्र चासीत्पुरोहितः। तद्गेहे जग्मतुर्युग्मरूपौ सूर्यसुताविव ॥४६॥ तद्द्वारे चक्रतुर्वेदोच्चारं संकेतसंयुतौ। तीर्थं सत्यापयन्तौ च, ब्राह्मं पत्र्यं च दैवतम् ॥५०॥ चतुर्वेदीरहस्यानि, सारिणीशुद्धिपूर्वकम्। व्याकुर्वन्तौ स शुश्राव, देवतावसरे ततः॥५१॥ तद्ध्वान ध्याननिर्मग्नचेताःस्तम्भितवत्तदा । समग्रेन्द्रियचैतन्यं, श्रुत्योरिव स नीतवान् ॥५२॥ ततो भक्त्या निजं बन्धुमाप्याय वचनामृतैः। आह्वानाय तयोः प्रेषीत्प्रेक्षाप्रेक्षी द्विजेश्वरः॥५३॥ तौ च दृष्ट्वाऽन्तरायातौ, दध्यावम्भोजभूः किमु ?। द्विधाभूयाद आदत्त, दर्शनं शस्यदर्शनम् ॥५४॥ हित्वा भद्रासनादीनि, तद्दत्तान्यासनानि तौ। समुपाविशतां शुद्धस्वकम्बलनिषद्ययोः॥५५॥ वेदोपनिषदां जैनश्रुततत्त्वगिरां तथा। वाग्भिः साम्यं प्रकाश्यैतावभ्यधत्तां तदाशिषम् ॥५६॥ तथाहि-“अपाणिपादो
ह्यमनो ग्रहीता, पश्यत्यचक्षुः स श्रृणोत्यकर्णः। स वेत्ति विश्वं न हि तस्य वेत्ता, शिवो यरूपी स जिनोऽवताद्वः॥५७॥ ऊचतुश्चानयोः सम्यगवगम्यार्थसंग्रहम्। दययाऽभ्यधिकं जैनं, तत्रावामाद्रियावहे ॥५८॥ युवामवस्थितौ कुत्रेत्युक्ते तेनोचतुश्च तौ। न कुत्रापि स्थितिश्चैत्यवासिभ्यो लभ्यते यतः॥५६॥ चन्द्रशालां निजां चन्द्रज्योत्स्नानिर्मलमानसः। स तयोरापयत्तत्र, तस्थतुस्सपरिच्छदौ ॥६०॥ द्वाचत्वरिंशता भिक्षादोषैर्मुक्तमलोलुपैः। नवकोटिविशुद्धं चायातं भैक्ष्यमभुजताम् ॥६१॥ मध्याह्न याज्ञिकस्मार्त्तदीक्षितानग्निहोत्रिणः। आहूय दर्शित्रौ तत्र,