________________
२८४ -
કુપક્ષકૌશિકસહસ્ત્રકિરણાનુવાદ ने २॥ पात समजान तमो ना२मा २i; दुर्लभराजनृपोपरोधात्तद्वचसैव तेषां स्थित्यर्थमाज्ञां ददध्वमिति नृपाग्रहेण लिङ्गिनामाज्ञा जातेति प्रभावकचरित्रे श्रीअभयदेवसूरिसंबन्धे दृश्यते, यदुक्तं-“उपरोधेन ततो यूयममीषां वसनं पुरे। अनुमन्यध्वमेवं च, श्रुत्वा तत्र तदादधुः॥१॥ इत्यादि श्रीप्रभावकचरित्रे, अत्र कालानुभावात् समग्रव्यतिकरमन्तरेण प्रायः प्रसिद्धे विवादारूढे च विचारे सम्यक् प्रत्ययो न स्यात् ततो बहूपयोगित्वात्प्रभावकचरित्रगतः श्रीअभयदेवसूरिसंबन्धो यथा- माडिंया बना प्रभावथी समय व्यति:२ एय। સિવાય અને પ્રાયઃ કરીને પ્રસિદ્ધ એવા અને વિવાદાસ્પદ બનેલાં વિચારોમાં સમ્યગુ પ્રતીતિ ન થાય માટે ઘણો ઉપયોગી હોવાથી પ્રભાવક ચરિત્રમાં રહેલો અભયદેવસૂરિનો સંબંધ જે છે તે જણાવીએ छीमे. ते मी प्रमाणे :
___ऑनमः॥ श्री जैनधर्म (तीर्थ० प्र०) धम्मिलोऽभयदेवप्रभुः श्रिये। भूयात्सौमनसोद्भेदभास्वरः सर्वमौलिभूः॥१॥ आइत्याष्टाङ्गयोगं यः, स्वाङ्गमुद्धृत्य च प्रभुः। श्रुतस्य च नवाङ्गानां, प्रकाशी स श्रिये द्विधा ।।२॥ वदन् बालो यथाऽव्यक्तं, मातापित्रोः प्रमोदकृत्। तद्वत्तमिह वक्ष्यामि, गुरुहर्षकृते तथा॥३॥ अस्ति श्रीमालवो देशः सदृत्तरसशालितः। जम्बूद्धीपाख्यमाकन्दफलं सद्वर्णवृत्तभूः॥४॥ तत्रास्ति नगरी धारा, मण्डलायोदितस्थितिः। मूलं नृपश्रियो दुष्टविग्रहद्रोहशालिनी॥५॥ श्रीभोजराजस्तत्रासीद्भूपालः पालितावनिः। शेषस्येवापरे मूर्ती, विश्वोद्धाराय यद्भुजौ ॥६॥ तत्र लक्ष्मीपतिर्नाम, व्यवहारी महाधनः। यस्य श्रियाऽऽश्रितः श्रीदः, कैलासाद्रिमशिश्रियत्॥७॥ अन्यदा मध्यदेशीयकृष्णब्राह्मणनन्दनौ। प्रहप्रज्ञाबलाक्रान्तवेदविद्याविशारदौ ॥८॥ अधीतपूर्विणौ सर्वान्, विद्यास्थानांश्चतुर्दश। स्मृत्यैतिह्यपुराणानां, कुलकेतनतां गतौ ॥६॥ श्रीधरः श्रीपतिश्चेति, नामानौ यौवनोद्यमात्। देशान्तरदिद्दक्षायै, निर्गतौ तत्र चागतौ ॥१०॥ त्रिभिर्विशेषकं॥
तौ पवित्रयतः स्मात्र, लक्ष्मीधरगृहाङ्गणम्। सोऽपि भिक्षां ददौ भक्त्या, तदाकृतिवशीकृतः॥११॥ गेहाभिमुखभित्तौ च , लिख्यते स्मास्य लेख्यकम् । टङ्कविंशतिलक्षाणां, नित्यं दद्दशतुश्च तौ॥१२॥ सदा दर्शनतः प्रज्ञाबलादप्यतिसंकुलम्। तत्परिस्फुरितं सम्यक्, सदाऽभ्यस्तमिवानयोः॥१३॥ 'जनो मत्याव॑तः सूपकारवत् सूपकारवान्। वर्तते निष्ठुरः किंतु, मम किंचिन्न यच्छति॥१४॥ ब्राह्मणा अपि गीर्वाणान्मन्मुखादाहुतिप्रदाः। तपयन्ति फलं तु स्यात्तत्कर्मकरतैव मे॥१५॥' इतीव कुपितो वहिरति केनापि भस्मसात्। विदधे तां पुरीमूरीकृतप्रतिकृतक्रियः॥१६॥ त्रिभिर्विशेषकं. लक्ष्मीपतिद्धितीयेऽह्नि, न्यस्तहस्तः कपोलयोः। सर्वस्वनाशतः खिन्नो, लेख्यदाहाद्विशेषतः॥१७॥ प्राप्तकाले च तौ भिक्षाकृते तस्य गृहाङ्गणे। प्राप्तौ प्लुष्टं च तद् दृष्ट्वा. विषण्णाविदमूचतुः॥१८॥ यजमान! तवोनिद्रकष्टेनावां सुदुःखितौ। किं कुर्वहे क्षुधा किंतु, सर्वःदुखातिशायिनी॥१६॥ पुनरीद्दक्शुचाक्रान्तः सत्त्ववृत्तिर्भवान् सुधीः, (किमु प्र०)। की (धी) राः सत्त्वं न मुञ्चन्ति, व्यसनेषु भवाद्दशाः॥२०॥ इत्याकर्ण्य तयोर्वाक्यमाह श्रेष्ठी निशम्यताम्। न मे धनान्नवस्त्रादिदाहादुःखं तु तादृशम् ! ॥२१॥ याद्दग् लेख्यकनाशेन, निर्धर्मेण जनेन यत्। कलहः संभवी धर्महानिकृत्क्रियते हि किम् ? ॥२२॥ जजल्पतुश्च तावावां, भिक्षावृत्ती न चापरम्। शक्नुवो नोपकर्तुं हि, व्याख्यावो लेख्यकं पुनः॥२३॥ श्रुत्वाऽतिहर्षभूः श्रेष्ठी, स्वपुरस्तौ वरासने। न्यवेशयजनः स्वार्थपूर्वकं ध्रुवमर्हति॥२४॥ तौ चादितः समारभ्य, तिथिवारक्षसंगतम्। व्यक्तवत्सरमासाङ्कसहितं खटिनीदलैः॥२५॥ वर्णजात्यभिधामूलद्रव्य