________________
५०० तत्त्वार्थवार्तिक
[६४ ननु इन्द्रियग्रहणादेव सिद्धेर्दर्शनस्पर्शनग्रहणमनर्थकमिति; नैप दोपः; पूर्वन्द्रियविज्ञानग्रहणम , इह तत्पूर्वपरिस्पन्दग्रहणम । अपूर्वाधिकरणोत्पादनात प्रात्यायिकी क्रिया । स्त्रीपुरुपपशुसंपातिदशे अन्तर्मलोत्सर्गकरणं समन्तानुपानक्रिया। अप्रमृष्टादृष्टभूमी कायादिनिक्षपोऽनाभोगक्रिया। ता एताः पञ्च क्रियाः ।
स्वहस्तनिसर्गविदारणाशाव्यापादनानाकाक्षाः त्रि.याः पञ्च ।१०। यो घरेण निर्वा क्रियां स्वयं करोति सा स्वहस्तक्रिया। पापादानादिप्रवृत्तिविशेपाभ्यनुज्ञानं निसगक्रिया। आलस्याहा प्रशस्तक्रियाणामकरणं पगचरितसावद्यादिप्रकाशनं विदारणक्रिया । यथाक्तामाज्ञामावश्यकादिपु चारित्रमोहोदयात् कर्तुमशक्नुवतोऽन्यथाप्ररूपणान आज्ञाव्यापादिका क्रिया। शाठ्यालस्याभ्यां 'प्रवचनापदिपविधिकर्तव्यतानादरः अनाकाक्रिया । ता एनाः पञ्च क्रियाः ।
आरम्भपरिग्रहमायामिथ्यादर्शनाप्रत्याख्यानक्रियाः पञ्च ।११। छेदनभदन विनंसनादिक्रियापरत्वम , अन्येन चारम्भ क्रियमाणे प्रहर्प आरम्भक्रिया। पग्ग्रिहाविनाशार्था पारिग्राहिकी। ज्ञानदर्शनादिपु निकृतिर्वञ्चनं मायाक्रिया। अन्यं मिथ्यादर्शनक्रियाकरणकारणाविष्टं प्रशंसादिभिवृदयति यथा साधु कपीति सा मिथ्यादर्शनक्रिया। संयमघातिकमांदयवशानिवृत्तिरप्रत्याख्यानक्रिया।
इन्द्रियकपायावतानां क्रियास्वभावाननिवृत्तः क्रियावचन व गतत्वात प्रपञ्चमाप्रल इति चेत् : न: अनकान्तात् ।१२। 'म्यान्मतम-इन्द्रियकपायात्रतान्यपि क्रियान्वभावानि ननम्तप क्रियाग्रहणेन ग्रहणादनर्थकमुपादानम , सति चोपादाने प्रपञ्चमात्रत्वं प्राप्नांनीति; तन्नः किं कार णम ? अनेकान्तात् । नायमेकान्तः इन्द्रियकपायात्रतानि क्रियास्वभावान्यवेति । कुतः ? नाम स्थापनाद्रव्येन्द्रियकपायात्रतेषु परिस्पन्दाभावात । यता नामन्द्रियादी न क्रियाऽम्ति नाममात्र त्वात् । स्थापनायां च न मुख्यक्रियाऽस्ति तदेवेदमिति वाग्बुद्धिप्रवृत्तिमात्रनिमित्नत्वात । द्रव्य च प्रच्युतेन्द्रियकपायात्रतक्रियापरिणाम अनागतेन्द्रियकपायात्रक्रियापरिणामाभिमुग्वे वा साम्प्रतिकेन्द्रियकपायात्रतक्रियाणामभावान्न परिस्पन्दात्मिका क्रियाऽस्ति । अथवा, नायमेकान्तः, इन्द्रियकपायात्रतानि क्रियास्वभावान्येवेति । कुतः ? आदशवचनान् । द्रव्यार्थिकगुणभावे पर्या
यार्थिकप्राधान्यान इन्द्रियकपायात्रतानां स्यात् क्रियास्वभावाऽनतिवृत्तिः। पर्यायार्थिकगुणभावे २५ व्यार्थिकप्राधान्यान स्यान क्रियास्वभावातिवृत्तिरिति । किञ्च, ..
शुभेतराम्रवपरिणामाभिमुखत्वात् इन्द्रियकपायावतानां द्रव्यास्रवत्यात ।१३। शुभंतरानवपरिणामाभिमुखत्वादिन्द्रियकपायात्रतानां द्रव्यास्रवत्वम्, भावानवः कर्मादानम् , तच्च पञ्चविंशतिक्रियाभिराम्रवति कर्मेत्येतदर्थमिन्द्रियकपायात्रतवचनम् ।
'न वा प्रतिज्ञातविरोधात् ।१४। न वा एतत्प्रयोजनमस्ति । किं कारणम् ? प्रतिज्ञातविरोधात् । यत्प्रतिज्ञातं "कायवाड मनस्कर्म योगः, स आस्रवः" [६।१,२] इति; तद्विरुध्यते, द्रव्यात्रव इत्यभ्युपगमान ।
"कार्यकारणक्रियाकलापविशेषज्ञापनार्थ वा १० निमित्तनैमित्तिकविशेपज्ञापनार्थ तर्हि पृथगिन्द्रियादिग्रहणं क्रियते सत्यम; स्पृशत्यादयः ऋध्यत्यादयः हिनस्त्यादयश्च क्रिया आस्रवः;
... प्रवचनोपदि-मु०, द० । २-क्षा ता ए-ता०, श्र०, द०, ब०, भा०। ३-विशासन-भा० २ । ४ आह तटस्थः परं प्रति आचार्याभिप्रायमज्ञात्वा स्वयमेव । ५ पुनरप्युत्तरं ददाति तटस्थः । ६ आह आचार्यः तटस्थं प्रति । ७ सूत्रकारेण । ८ कुतः। ६ तवाभिप्रायेण । कायादियोगस्य आत्रवाभिमुभत्वेन साम्प्रतिकास्रवत्वाभावाभ्युपगमात् इति यावत् । १० आचार्यवचनेन प्रबुद्धः समाह तटस्थः।